________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [३१०] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
योगिकप
प्रत सूत्रांक [३१०]
दीप अनुक्रम [३८३]
व्याख्या- गपरिणया ते वन्नओ कालवनपरिणयावि जाव आयतसंठाणप० जे पजत्ता सुहमपुढवि० एवं चेव, एवं जहा- शतके प्रज्ञप्तिः
णुपुरीए जस्स जइ सरीराणि इंदियाणि य तस्स तहभाणियचा जाव जे पजत्ता सबढसिद्धअणुत्तरोववाइया| उद्देशा१ अभयदेवीजाव देवपंचिंदियवेउवियतेयाकम्मा सोईदिय जाव फासिंदियपयोगपरि० ते वाओ कालवनपरि० जाव।
पुनलेणाया वृत्तिः
आययसंठाणपरिणयावि, एवं एए नव दंडगा ९॥ (सूत्रं ३१०)॥ ॥३॥
रिणाम: ____एकेन्द्रियादिसर्वार्थसिद्धदेवान्तजीवभेदविशेषितप्रयोगपरिणतानां पुद्गलानां प्रथमो दण्डका, तत्र च 'आउकाइयए-1||
सू३१० गिदिय एवं चेव'त्ति पृथिवीकायिकैकेन्द्रियप्रयोगपरिणता इव अपकायिकैकेन्द्रियप्रयोगपरिणता वाच्या इत्यर्थः 'एवं |
दुयओ'त्ति पृथिव्यपकायप्रयोगपरिणतेष्विव द्विको-द्विपरिणामो द्विपादो वा भेदः-सूक्ष्मबादरविशेषणः कृतस्ते(स्तथा ते)जः [४ कायिकैकेन्द्रियप्रयोगपरिणतादिषुवाच्य इत्यर्थः, 'अणेगविह'त्ति पुलाककृमिकादिभेदत्वाद् द्वीन्द्रियाणां, जीन्द्रियप्रयोगप-1X
|रिणता अप्यनेकविधाः कुन्थुपिपीलिकादिभेदत्वात्तेषां, चतुरिन्द्रियप्रयोगपरिणता अण्यनेकविधा एव मक्षिकामशकादिभे|| दत्वात्तेषाम् , एतदेव सूचयन्नाह-एवं तेइंदी'त्यादि । 'सुहमपदविकाइए इत्यादि सर्वार्थसिद्धदेवान्तः पर्याप्तकापर्या-151 |प्तकविशेषणो द्वितीयो दण्डकः, तत्र 'एकेको त्यादि एकैकस्मिन् काये सूक्ष्मवादरभेदाद्विविधाः पुद्गला वाच्याः, ते च प्रत्येक ॥३३॥
पर्याप्तकापर्याप्तकभेदात्पुनर्द्विविधा वाच्या इत्यर्थः॥ जे अपजत्ता सुहमपुढवी त्यादिरीदारिकादिशरीरविशेषणस्तृतीयो मा दण्डकः, तत्र च 'ओरालियतेयाकम्मसरीरपओगपरिणय'त्ति औदारिकरीजसकार्मणशरीराणां यः प्रयोगस्तेन परि-121
णता येते तथा, पृथिव्यादीनां हि एतदेव शरीरत्रयं भवतीतिकृत्वा तत्प्रयोगपरिणता एव ते भवन्ति, बादरपर्योतकवा-16
~104