SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [२१] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्राक [२१] गाथा 18| तु पश्चादुत्पन्नाः, तत्र पूर्वोत्पन्नानामायुषस्तदन्यकर्मणां च बहुतरवेदनादल्पकर्मत्वं, पश्चादुत्पन्नानां च नारकाणामायुष्का-18 & दीनामल्पतराणां वेदितत्वात् महाकर्मत्वम्, एतच्च सूत्र समानस्थितिका ये नारकास्तानङ्गीकृत्य प्रणीतम्, अन्यथा हि | रत्नप्रभायामुत्कृष्टस्थिते रकस्य बहुम्यायुषि क्षयमुपगते पल्योपमावशेषे च तिष्ठति तस्यामेव रत्नप्रभायां दशवर्षसहस्र४ स्थितिारकोऽन्यः कश्चिदुत्पन्न इतिकृत्वा प्रागुत्पन्नं पल्योपमायुष्कं नारकमपेक्ष्य किं वक्त शक्यं महाकम्र्मेति ॥ एवं ४ वर्णसूत्रे पूर्वोत्पन्नस्याल्पं कर्म ततस्तस्य विशुद्धो वर्णः, पश्चादुत्पन्नस्य च बहुकर्मत्वादविशुद्धतरो वर्ण इति । एवं लेश्या सूत्रेऽपि, इह च लेश्याशब्देन भावलेश्या ग्राह्या, बाह्यद्रव्यलेश्या तु वर्णद्वारेणैवोक्तेति ॥ 'समवेयण'त्ति 'समवेदनाः' ४ समानपीडाः 'सन्निभूय'त्ति सज्ञा-सम्यग्दर्शनं तद्वन्तः सज्ञिनः सजिनो भूताः-सज्ञित्वं गताः सज्ञिभूताः, अथ-18 वाऽसज्ञिनः सझिनो भूताः सज्ञिभूताः, च्चिप्रत्यययोगात्, मिथ्यादर्शनमपहाय सम्यग्दर्शनजन्मना समुत्पन्ना इतिPil यावत् , तेषां चपूर्वकृतकर्मविपाकमनुस्मरतामहो महदुःखसङ्कटमिदमकस्मादस्माकमापतितं न कृतो भगवदहत्प्रणीतः सकल-1 दुःखक्षयकरो विषयविषमविषपरिभोगविप्रलब्धचेतोभिर्द्धर्म इत्यतो महहुःखं मानसमुपजायतेऽत्तो महावेदनास्ते, अस-18 जिभूतास्तु मिथ्यादृष्टयः, ते तु स्वकृतकर्मफलमिदमित्येवमजानन्तोऽनुपतप्तमानसा अल्पवेदनाः स्युरित्येके, अन्ये | वाहुः-सम्जिना-सज्ञिपश्चेन्द्रियाः सन्तो भूता-नारकत्वं गताः सज्ञिभूताः, ते महावेदनाः, तीवाशुभाध्यवसायेनाशुभ-|| | तरकर्मबन्धनेन महानरकेषूत्पादात् , असज्ञिभूतास्त्वनुभूतपूर्वासज्ञिभवाः, ते चासज्ञित्वादेवात्यन्ताशुभाध्यवसायाभावा १सायभावात् ३० दीप 5554555 अनुक्रम [२७-२८] REmiratin ~97~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy