________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [२१] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
रादिसू
सूत्रांक
[२१]
व्याख्या- 15 दलप्रभायामनतितीनवेदननरकेपूत्पादादल्पवेदनाः, अथवा 'सज्ञिभूताः' पर्याप्तकीभूताः, असज्ञिनस्तु-अपर्याप्तकाः,॥४९ शतके प्रज्ञप्तिः ते च क्रमेण महावेदना इतरे च भवन्तीति प्रतीयत एवेति ॥ 'समकिरिय'त्ति, समा:-तुल्याः क्रिया:-कर्मनिवन्धन- उद्देशः२ अभयदेवी-IA|| भूता आरम्भिक्यादिका येषां ते समक्रियाः, 'आरंभिय'त्ति आरम्भः-पृथिव्याधुपमर्दः स प्रयोजनं-कारणं यस्याः ||
समशरीया वृत्तःशासाsरम्भिकी १, परिग्गहियत्ति, परिग्रहो-धर्मोपकरणवर्जवस्तुस्वीकारो धर्मोपकरणमूर्छा च स प्रयोजनं यस्याः || ॥४२॥ सा पारिग्रहिकी २, 'मायावत्तियत्ति, माया-अनार्जवं उपलक्षणत्वात्क्रोधादिरपि च सा प्रत्ययः-कारणं यस्याः सा
मायाप्रत्यया ३, 'अप्पचक्खाणकिरिय'त्ति अप्रत्याख्यानेन-निवृत्त्यभावेन क्रिया-कर्मबन्धादिकरणमप्रत्याख्यानकि||5येति ४ 'पंच किरियाओ कजति'ति क्रियन्ते, कर्मकर्तरि प्रयोगोऽयं तेन भवन्तीत्यर्थः, 'मिच्छादसणवत्तिय'त्ति ||
मिथ्यादर्शनं प्रत्ययो-हेतुर्यस्याः सा मिथ्यादर्शनप्रत्यया, ननु मिथ्यात्वाविरतिकपाययोगाः कर्मवन्धहेतव इति प्रसिद्धिः इह तु आरम्भादयस्तेऽभिहिता इति कथं न विरोधः !, उच्यते, आरम्भपरिग्रहशब्दाभ्यां योगपरिग्रहो, योगानां तद्
पत्वात्, शेषपदैस्तु शेषवन्धहेतुपरिग्रहः प्रतीयत एवेति, तत्र सम्यग्दृष्टीनां चतन एव, मिथ्यात्वाभावात्, शेषाणां दतु पश्चापि, सम्यग्मिथ्यात्वस्य मिथ्यात्वेनैवेह विवक्षितत्वादिति ॥ 'सब्वे समाउया'इत्यादिप्रश्नस्य निर्वचनचतुर्भङ्गया है। |भावना क्रियते, निचद्धदशवर्षसहस्रप्रमाणायुपो युगपञ्चोपन्ना इति प्रथमभङ्गः १, तेष्वेव दशवर्षसहस्त्रस्थितिषु नरकेध्वेके प्रथमतरमुत्पना अपरे तु पश्चादिति द्वितीयः, अन्यैर्विषममायुर्निबद्धं कैश्चिदशवर्षसहस्रस्थितिषु केश्चिच पश्चदश- Dil॥४२॥ वर्षसहस्रस्थितिषु उत्पत्तिः पुनर्युगपदिति तृतीयः ३, केचित्सागरोपमस्थितयः केचित्तु दशवर्षसहनस्थितय इत्येवं विषमा
S
गाथा
दीप अनुक्रम [२७-२८]
OCRACROSex
~98~