________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [२१] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
मज्ञप्तिः
सुत्राक
यावृत्तिःशा
[२१]
गाथा
व्याख्या- पुगलानुसारित्वात्परिणामस्य बहुतरानित्युक्त, परिणामश्चापृष्टोऽप्याहारकार्यमितिकृत्वोक्तः। तथा 'बहुतराए पोग्गले शतके
* उस्ससंति'त्ति उच्छासतया गृहन्ति, 'निस्ससंति'त्ति निःश्वासतया विमुश्चन्ति, महाशरीरत्वादेव, दृश्यते हि बृहच्छ-18 उद्देशः२ अभयदेवी-बारीरस्तजातीयेतरापेक्षया बहुच्छासनिःश्वास इति, दुःखितोऽपि तथैव, दुःखिताश्च नारका इति बहुतरांस्तानुच्छसन्तीति। समशरी
| तथाऽऽहारस्यैव कालकृतं वैषम्यमाह-'अभिक्रवणं आहारैति'त्ति, अभीक्ष्णं-पौनःपुन्येन यो यतो महाशरीरः सारादि सू२१ ॥४१॥
तदपेक्षया शीघशीघ्रतराहारग्रहण इत्यर्थः, 'अभिक्खणं ऊससंति अभिक्खणं नीससंति' एते हि महाशरीरत्वेन 81 दु:खिततरत्वाद् 'अभीक्ष्णम्' अनवरतमुच्छ्रासादि कुर्वन्तीति ॥ तथा-'(तत्थ णं)जे ते'इत्यादि, ये ते, इह 'ये' इत्ये| तावतैवार्थसिद्धौ यत्ते इत्युच्यते तदापामात्रमेवेति, 'अप्पसरीरा अप्पतराए पोग्गले आहारैति'त्ति ये यतोऽल्पश|रीरास्ते तदाहरणीयपुद्गलापेक्षयाऽल्पतरान् पुद्गलानाहारयन्ति, अल्पशरीरत्वादेव 'आहच आहारैति'त्ति, कदाचिदाहारयन्ति कदाचिसाहारयन्ति, महाशरीराहारग्रहणान्तरालापेक्षया, बहुतरकालान्तरालतयेत्यर्थः, 'आहब ऊससंति नीससंति'त्ति एते ह्यल्पशरीरत्वेनैव महाशरीरापेक्षयाऽल्पतरदुःखत्वाद् आहत्य-कदाचित् सान्तरमित्यर्थः उच्छासादि कुर्वन्ति, यश्च नारकाः सन्ततमेवोच्छासादि कुर्वन्तीति प्रागुक्तं तन्महाशरीरापेक्षयेत्यवगन्तव्यमिति, अथवाऽपर्याप्तकालेऽल्पशरीरा: सन्तो लोमाहारापेक्षया नाहारयन्ति अपर्याप्तकत्वेन च नोच्छ्रसन्ति, अन्यदा वाहारयन्ति उच्च
॥४१॥ सन्ति चेत्यत आहत्याहारयन्ति आहत्योच्छुसन्तीत्युक्तं, 'से तेणद्वेणं गोयमा ! एवं वुञ्चइ-नेरइया सब्वे नो समा-1 Bा.हारे'त्यादि निगमनमिति ॥ समकर्मसूत्रे-'पुब्धोववनगा य पच्छोववनगा यत्ति 'पूर्वोत्पन्नाः'प्रथमतरमुत्पन्नास्तदन्ये |
*
%
दीप
%
%
अनुक्रम [२७-२८]
4
~96~