________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [२१] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्राक
[२१]
गाथा
5-5-15555553k
मायिमिच्छादिट्ठीउववन्नगा य अमायिसम्मदिवीउवव० भाणियव्वा । मणुस्सा किरियासु सरागवीयरागपमत्तापमत्ता ण भाणियन्वा । काउलेसाएवि एसेव गमो, नवरं नेरइए जहा ओहिए दंडए तहा भाणि-12 |यब्बा, तेउलेस्सा पम्हलेस्सा जस्स अस्थि जहा ओहिओ दंडओ तहा भाणियब्वा नवरं मणुस्सा सरागा Mचीयरागा य न भाणियब्वा, गाहा-मुक्खाउए उदिन्ने आहारे कम्मवन्नलेस्सा य। समवेयणसमकिरिया समा-|| है उए चेव बोद्धब्वा ॥१॥ (सू०२१)
'नेरइप'इत्यादि व्यक्तं, नवरं 'महासरीरा य अप्पसरीरा येत्यादि, इहाल्पत्वं महत्त्वं चापेक्षिक, तत्र जघन्यम्| अल्पत्वमङ्गलासयभागमात्रत्वम् , उत्कृष्टं तु महत्त्वं पञ्चधनुःशतमानत्वम्, एतच्च भवधारणीयशरीरापेक्षया, उत्तरवैकि&ायापेक्षया तु जघन्यमालसमातभागमात्रत्वम्, इतरतु धनुःसहस्रमानत्वमिति, एतेन च किं समशरीरा इत्यत्र प्रश्ने
उत्तरमुक्त, शरीरविषमताऽभिधाने सत्याहारोच्डासयोर्वेषम्यं सुखप्रतिपाद्यं भवतीति शरीरप्रश्नस्य द्वितीयस्थानोक्तस्यापि प्रथमं निर्वचनमुक्तम् ॥ अथाहारोच्छासप्रश्नयोनिर्वचनमाह-तत्थ ण'मित्यादि ये यतो महाशरीरास्ते तदपेक्षया बहुतरान् पुद्गलान् आहारयन्ति, महाशरीरत्वादेव, रश्यते हि लोके बृहच्छरीरो बहाशी स्वल्पशरीरचाल्पभोजी, हस्तिशश-12 कवत्, बाहुल्यापेक्षं चेदमुच्यते, अन्यथा वृहच्छरीरोऽपि कश्चिदल्पमश्नाति अल्पशरीरोऽपि कश्चिद्भरि भुझे, तथावि-18
धमनुष्यवत्, न पुनरेवमिह, बाहुल्यपक्षस्यैवाश्रयणात् , ते च नारका उपपातादिसद्यिानुभवादन्यत्रासद्वेद्योदयवर्तित्वे★ नैकान्तेन यथा महाशरीरा दुःखितास्तीवाहाराभिलाषाश्च भवन्तीति । 'बहुतराए पोग्गले परिणामेति'त्ति आहार
दीप
अनुक्रम [२७-२८]
-CREASRDCROCCASIOS.
REatininex
~95