SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [१९] दीप अनुक्रम [२५] [भाग- ८] “भगवती” - अंगसूत्र -५/१ (मूलं + वृत्तिः) शतक [१], वर्ग [–], अंतर् शतक [-], उद्देशक [१], मूलं [१९], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः जीवस्याभिधानेन तदयोग्यः सामर्थ्यादवसीयत एवेति 'अत्थे गहए नो देवे सिया' इत्येतस्यादावुक्तस्य पक्षस्य निर्वचनं कृतं द्रष्टव्यमिति ॥ अथोद्देशक निगमनार्थमाह-'सेवं भंते सेवं भंते त्ति, यन्मया पृष्टं तद्भगवद्भिः प्रतिपादितं तदेवमित्थमेव भदन्त ! नान्यथा, अनेन भगवद्वचने बहुमानं दर्शयति, द्विर्वचनं चेह भक्तिसंभ्रमकृतमिति, एवं कृत्वा भगवान् गौतमः श्रमणं भगवन्तं महावीरं वन्दते नमस्यति चेति ॥ ॥ प्रथमशते प्रथमोदेशकविवरणं समाप्तमिति ॥ व्याख्यातः प्रथमोद्देशकः, अथ द्वितीय आरभ्यते, अस्य चैवं संबन्धः - प्रथमोदेशके चलनादिधर्मकं कर्म कथितं | तदेवेह निरूप्यते, तथोद्देशकार्यसग्रहिण्यां 'दुक्खे'त्ति यदुक्तं तदिहोच्यते, तत्प्रस्तावनार्थं च पूर्वोक्तमेव ग्रन्थं स्मरन्नाहरायगिहे नगरे समोसरणं, परिसा निग्गया जाव एवं वयासी-जीवे णं भंते ! सयंकडं दुक्खं वेदेश १, गोयमा ! अस्थेगइयं वेएइ अत्थेगइयं नो वेएइ, से केणणं भंते ! एवं बुचर - अत्थेगइयं वेदेश अत्थेगइयं नो वेएइ १, गोयमा ! उदिन्नं वेरह अणुदिनं नो वेएइ, से तेणद्वेणं एवं बुचइ - अत्थेगइयं वेएइ अत्येगतियं नो वेएइ, एवं चब्बीसदंडएणं जाव वैमाणिए । जीवा णं भंते! सयंकडं दुक्खं वेएन्ति?, गोयमा ! अत्थेगइयं वेयन्ति अत्थेगइयं णो वेयन्ति, से केणद्वेणं?, गोयमा । उदिनं वेयन्ति नो अणुदिनं वेयन्ति, से तेणद्वेणं, एवं जाव वेमाणिया ॥ जीवे णं भंते! सयंकडं आउयं वेएह ? गोयमा ! अत्थेगइयं वेएर अत्थेगइयं नो वेएइ जहा अत्र प्रथम शतके प्रथमो उद्देशकः समाप्तः अथ प्रथम शतके द्वितीय- उद्देशक: आरब्धः For Par Lise Only ~ 89~ rryp
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy