SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१], मूलं [१९], पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सुत्राक व्याख्या- कितं संजातपल्लवलवमङ्गुरवदित्यर्थः, 'थवइय'त्ति स्तबकितं संजातपुष्पस्तबकमित्यर्थः, 'गुलइय'त्ति संजातगुल्मक, गुल्मं शतक प्रज्ञप्तिःलाच लतासमूहः, 'गुच्छिय'त्ति संजातगुच्छं, गुच्छश्च पत्रसमूहः, यद्यपि च स्तवकगुच्छयोरविशेषो नामकोशेऽधीतस्तथा- उद्देशः १ अभयदेवी पीह पुष्पपत्रकृतो विशेषो भावनीयः, 'जमलिय'त्ति यमलतया-समश्रेणितया तत्तरूणां व्यवस्थितत्वात् संजातयमल- देवलोकया वृत्तिः | त्वेन यमलितं, 'जुवलिय'त्ति युगलतया तत्तरूणां संजातत्वेन युगलितं, 'विणमिय'त्ति विशेषेण पुष्पफलभरेण नमि-|| वर्णनम् |तमितिकृत्वा विनमितं, पणमिय'त्ति तेनैव नमयितुमारब्धत्वात्प्रणमितं प्रशब्दस्यादिकार्थत्वादिति, तथा 'सुविभक्ता & सू १९ | अतिविभक्ताः सुनिष्पन्नतया पिण्ढ्यो-लुम्थ्यो मञ्जयश्च प्रतीतास्ता एवावतंसका-शेखरकास्तान धारयति यत्तत्सुविभक्त| पिण्डीमार्यवतंसकधरं, ततः कुसुमितादीनां कर्मधारय इति, 'सिरीए'त्ति श्रिया-बनलक्ष्म्या 'उपसोभेमाणे'त्ति इह | द्विवंचनमाभीक्ष्ण्ये भृशत्वे इत्यर्थः, 'आइन्न'त्ति कचित्प्रदेशे देवानां देवीनां च वृन्दैरात्मीयात्मीयावासमर्यादानुलानेन व्याप्ताः, आशब्दोऽत्र मर्यादावृत्तिः, तथा क्वचिनु 'विइइन्न'त्ति तैरेव वृन्दैनिजावाससीमोलानेन व्याप्ताः, विशब्दो| विशेषवाची, 'वत्थडत्ति उपस्तीर्णाः, उपशब्दः सामीप्यार्थः, स्तृजू च आच्छादनार्थस्ततश्चोत्पतद्भिर्निपतद्भिश्चानबरतक्रीडासक्तरुपयुपरि च्छादिताः, 'संथड'त्ति संस्तीर्णाः, संशब्दः परस्परसंश्लेपार्थः, ततश्च कचित्तरेव क्रीडमानैरन्योऽन्यस्पर्द्धया समन्ततश्चल द्भिराच्छादिता इति, 'फुड'त्ति 'स्पृष्टाः आसनशयनरमणपरिभोगद्वारेण परिभुक्ताः स्फुटा वा-14 | प्रकाशा न्यन्तरसुरनिकरकिरणविसरनिराकृतान्धकारतया, 'अवगाढगाढ'त्ति गाढं-बाढमवगाढास्तैरेव सकलक्रीडास्था-1 ॥३७॥ |नपरिभोगनिहितमनोभिरघोऽपि व्याशा, गाढावगाढा इति वाच्ये प्राकृतत्वादवगाढगाढाः, इह च देवत्वयोग्यस्य | CAMERASACRORSCOR) अनुक्रम [२५] ~88~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy