________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१], मूलं [१९], पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
ENCHAR
ट्रा ख्यादिपरिभोगाभावमात्रलक्षणेन वासो-रात्रौ शयनमकामब्रह्मचर्यवासोऽतस्तेन, 'अकामअण्हाणगसेयजल्लमलपंक-18 परिदाहेणं'ति अकामा येऽस्नानकादयस्तेभ्यो यः परिदाहः स तथा तेन, तत्र स्वेदः-प्रस्वेदः याति च लगति चेति जल्लो-जोमानं मल:-कठिनीभूतं रज एव पङ्को-मल एव स्वेदेनाीभूत इति, 'अप्पतरो वा भुज्जतरो वा कालं'ति प्राकृतत्वेन विभकिविपरिणामादल्पतरं वा भूयस्तरं वा बहुतरं कालं यावत्, वाशब्दो देवत्वं प्रत्यल्पेतरकालयोः समताऽभिधानार्थों, केवलं देवत्वे सामान्यतः सत्यपि अल्पतरकालमकामनिर्जरावतामविशिष्टं तत्स्याद् इतरेषां तु विशिष्टमिति, 'अप्पाणं परिकिलेसंति'त्ति विबाधयन्ति, 'कालमासेचि कालो-मरणं तस्य मासः-प्रक्रमादवसरः कालमासस्तत्र 'कालं किच्च'त्ति मृत्वा 'वाणमंतरसुति वनान्तरेषु-वनविशेषेषु भवा अवर्णागमकरणादू वानमन्तराः, अन्ये | वाहुः-वनेषु भवा वानास्ते च ते व्यन्तराश्चेति वानव्यन्तरास्तेषामेते वानमन्तरा चानव्यन्तरा वाऽतस्तेषु 'देवलोकेषु देवाश्रयेषु 'देवत्ताए उववत्तारो भवंति'त्ति ये इमे इत्यत्र यच्छन्दोपादानासे देवतयोपपत्तारो भवन्तीति द्रष्टव्यम् ।। || 'तेसिं'ति ये देवलोकेष्यकामनिर्जरावन्तो देवतयोत्पद्यन्ते तेषामिति 'से जहानामए'त्ति 'से'त्ति अथ 'यथा' येन प्रका-18
रेण नामेति संभावने वाक्यालङ्कारे वा 'ए' इत्यामन्त्रणार्थोऽलङ्कारार्थ एव या 'इहति इह मर्त्यलोके 'असोगवणे इ. |व'त्ति अशोकवनम्, इतिशब्द उपप्रदर्शने, अनुस्वारलोपः सन्धिश्च प्राकृतत्वात् , 'वा' इति विकल्पार्थः, अथवा 'असोगवणे' इत्यत्र प्रथमैकवचनकृत एकारः, इवशब्दस्तु वाक्यालङ्कारे, अशोकादयस्तु प्रसिद्धा एव नवरं 'सत्तवन्न'त्ति सप्तपर्णः सप्तच्छद इत्यर्थः 'कसमिय'त्ति संजातकुसुमं 'माइय'त्ति मयूरितं संजातपुष्पविशेषमित्यर्थः, 'लवइय'त्ति लव-15
अनुक्रम
[२५]
-*-%ESORR
~87~