SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१], मूलं [१९], पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक व्याख्या-11 'जीवे ण'मित्यदि व्यक्तं, नवरम् 'असंजए'ति असाधुः संयमरहितो वा. 'अविरए'त्ति प्राणातिपातादिविरतिरहितः||१ शतके प्रज्ञप्तिःद विशेषेण वा तपसि रतो यो न भवति सोऽविरतः, 'अप्पडिहए'त्यादि, प्रतिहतं-निराकृतमतीतकालकृतं निन्दादिकर असंयतदेव अभयदेवी त्वं सू१९ णेन प्रत्याख्यातं च वर्जितमनागतकालविषयं पापकर्म-प्राणातिपातादि येन स प्रतिहतप्रत्याख्यातपापकर्मा तनिषेधादप्रया वृत्तिा तिहतप्रत्याख्यातपापकर्मा, अनेनातीतानागतपापकर्मानिषेध उक्तः, असंयतोऽविरतश्चेत्यनेन वर्तमानपापासंवरणमभिहि तम्, अथवा 'न' नैव 'प्रतिहतं' तपोविधानेन मरणकालाद् आराक्षपितं प्रत्याख्यातं च मरणकालेऽप्यानवनिरोधेन पापकर्म येन स तथा, अधवा 'न' नैव प्रतिहतं सम्यग्दर्शनप्रतिपत्तितः प्रत्याख्यातं च सर्वेविरत्यङ्गीकरणतः पापकर्मज्ञानावरणाघशुभं कर्म येन स तथा, 'इओ'त्ति इतः प्रज्ञापकप्रत्यक्षात्तिर्यग्भवाम्मनुष्यभवाद्वा च्युतो-भृतः 'पेच'त्ति | 2 जन्मान्तरे देवः स्यात् । इति प्रश्नः, 'जे हमे जीवे'त्ति ये इमे प्रत्यक्षासन्नाः पञ्चेन्द्रियतिर्यचो मनुष्या वा 'गामे त्यादि ग्रामादिष्यधिकरणभूतेषु, तत्र ग्रामो-जनपदप्रायजनाश्रितः स्थानविशेषः, आकरो लोहाद्युत्पत्तिस्थान नकर-कररहितं निगमो-चणिगजनप्रधानं स्थानं राजधानी-यत्र राजा स्वयं वसति खेटं-धूलिप्राकारं कर्बट-कुनगरं मडम्ब-सर्वतो दूरपति सन्निवेशान्तरं द्रोणमुख-जलपथस्थलपथोपेतं पत्तन-विविघदेशागतपण्यस्थान, तच द्विधा-जलपत्तनं स्थलपत्तनं चेति, रणभूमिरित्यन्ये, आश्रम-तापसादिस्थानं सन्निवेशो-घोषादिः, एषां द्वन्द्वस्त तस्तेषु, अथवा प्रामादयो ये सनिवेशा ॥३६॥ || स्ते तथा तेषु 'अकामतण्हाए'त्ति अकामाना-निर्जराधनभिलाषिणां सतां तृष्णा-तृड अकामतृष्णा तया, एवमकामक्षुधा, "अकामवंभचेरवासेणं'ति अकामाना-निर्जराधनभिलाषिणों सताम् अकामो वा-निरभिमायो ब्रह्मचर्येण RAMMAR अनुक्रम [२५] 18Musia ~86~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy