________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-1, उद्देशक [२], मूलं [२०], पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[२०]
सू२०
दीप
दिक्खेणं दो दंडगा तहा आउएणवि दो दंडगा एगत्तपुहुत्तिया, एगत्तेणं जाय वेमाणिया पुहुत्तणवि शतके मज्ञप्तिःतहेव ॥ (सू०२०)
उद्देशः २ अभवरेवी- 'रायगिहे'इत्यादि पूर्ववत्, 'जीवे ण'मित्यादि तत्र 'सयंकडं दुक्खंति यत्परकृतं तन्न वेदयतीति प्रतीतमेवातः कर्मायुर्वेदया वृत्तिः स्वयंकृतमिति पृच्छति स्म 'दुक्खंति सांसारिक सुखमपि वस्तुतो दुःखमिति दुःखहेतुत्वाद् 'दुःखं' कर्म वेदयतीति, नावेदन
काकुपाठात् प्रश्नः, निर्वचनं तु यदुदीर्ण तद्वेदयति, अनुदीर्णस्य हि कर्मणो वेदनमेव नास्ति तस्मादुदीर्ण वेदयति नानु॥३८॥
दीर्ण, न च बन्धानन्तरमेवोदेति अतोऽवश्यं वेद्यमप्येक वेदयत्येकं न वेदयति इत्येवं व्यपदिश्यते, अवश्यं वेद्यमेव च कर्म "कंडाण कम्माण ण मोक्खो अस्थि” इति वचनादिति । एवं 'जाव वेमाणिए' इत्यनेन चतुर्विंशतिदण्डकः || सूचितः, स चैवम्-'नेरइए णं भंते ! सयंकड'मित्यादि । एवमेकत्वेन दण्डकः, तथा बहुत्वेनान्यः, स चैवम्-'जीवा णं भंते ! सपंकडं दुक्खं वेदेंती'त्यादि तथा 'नेरइयाणं भंते ! सर्यकर्ड दुक्ख'मित्यादि, नन्वेकत्वे योऽर्थों बहुत्वेऽपि स एवेति किं बहुत्वप्रश्नेन ? इति, अत्रोच्यते, क्वचिद्वस्तुनि एकत्वबहुत्वयोरर्थविशेषो दृष्टो यथा सम्यक्त्वादेः एकं जीव-16 माश्रित्य पट्पष्टिसागरोपमाणि साधिकानि स्थितिकाल उक्तो नानाजीवानाचित्य पुनः सर्वाद्धा इति, एवमत्रापि संभवे-| दिति शङ्कायां बहुत्वप्रश्नो न दुष्टः अव्युत्पन्नमतिशिष्यव्युत्पादनार्थत्वाद्धेति ॥ अथायुःप्रधानत्वान्नारकादिव्यपदेशस्या-151
* ॥३८॥ DI युराश्रित्य दण्डकद्वयम् एतस्य चेयं वृद्धोकभावना-यदा सप्ठमक्षितावायुर्वद्धं पुनश्च कालान्तरे परिणामविशेषान्ती
१ कृतानां कर्मणां मोक्षो नैबास्ति ।।
अनुक्रम [२६]
REmiratna
Cliarary on
~90~