SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१८], पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सत्राक [१८] व्याख्या- अणवदग्गं दीहमद्धं चाउरंतसंसारकंतारं बीइबयइ, से एएणडेणं गोयमा! एवं वुच्चइ-संवुडे अणगारे सिझइ शतके प्रज्ञप्ति जाव अंतं करेइ ॥ (सू०१८) अर्सवृतेतर अभयदेवी'असंवुडे णमित्यादि व्यक्तं, नवरम् 'असंवुडे 'ति 'असंवृतः' अनिरुद्धानवद्वारः 'अणगारे'त्ति अविद्यमानगृहम् ॥3॥ सिब्यादि यावृत्तिःश RI सू१८ साधुरित्यर्थः 'सिज्झइत्ति 'सिध्यति' अवाप्तचरमभवतया सिद्धिगमनयोग्यो भवति 'बुझहत्ति स एव यदा समुत्प-द ॥४॥ नकेवलज्ञानतया स्वपरपर्यायोपेतान्निखिलान् जीवादिपदार्थान् जानाति तदा बुध्यत इति व्यपदिश्यते 'मुच्चईत्ति स एव संजातकेवलबोधो भवोपनाहिकर्मभिः प्रतिसमयं विमुच्यमानो मुच्यत इत्युच्यते 'परिनिव्वाईत्ति स एव तेषां ४ दि कर्मपुद्गलानामनुसमयं यथा यथा क्षयमाप्नोति तथा तथा शीतीभवन् परिनिर्वातीति प्रोच्यते 'सब्वदुक्खाणमंतं करेइ'त्ति स एवं चरमभवायुपोऽम्तिमसमये क्षपिताशेषकर्माशः सर्वदुःखानामन्तं करोतीति भण्यते इति प्रश्ना, उत्तरं तु || कठी, नवरं 'नो इणढे समडे'त्ति 'नो' नव 'इणडे'त्ति 'अयम्' अनन्तरोक्तत्वेन प्रत्यक्षः 'अर्थ' भावः 'समर्थः' बलवान, ४ || वक्ष्यमाणदूषणमुद्गरमहारजर्जरितत्वात् , 'आउयवज्जाओ'त्ति यस्मादेकत्र भवग्रहणे सकृदेवान्तर्मुहर्तमात्रकाले एवायुषो। बन्धस्तत उक्तमायुर्वेजों इति 'सिढिलवंधणवद्धाओ'त्ति श्लथवन्धन-सृष्टता वा बद्धता वा निधत्तता वा तेन बद्धाःआत्मप्रदेशेषु संबन्धिताः पूर्वावस्थायामशुभतरपरिणामस्य कथञ्चिदभावादिति शिथिलबन्धन बद्धाः, एताश्चाशुभा एव G ॥ ४ ॥ द्रष्टव्या, असंवृतभाषस्य निन्दाप्रस्तावात् , ताः किमित्याह-'धणियबंधणबद्धाओ पकरेंति'त्ति गाढतरवन्धना बद्धावस्था वा निधत्तावस्था वा निकाचिता वा 'प्रकरोति' प्रशब्दस्यादिकार्थत्वात्कर्तुमारभते, असंवृतत्वस्याशुभयोगरूपत्वेन दीप अनुक्रम [२४] ARKARIRCANE Saintairatonyा ~82~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy