________________
आगम
(०५)
प्रत
सूत्रांक
[१७]
दीप
अनुक्रम [२३]
[भाग- ८] “भगवती” - अंगसूत्र -५/१ (मूलं + वृत्तिः)
शतक [१], वर्ग [–], अंतर् शतक [-], उद्देशक [१], मूलं [१७],
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
Educator
माह-' एवं तवे संजमे' त्ति प्रश्ननिर्वचनाभ्यां चारित्रवत्तपःसंयमौ वाच्यौ, चारित्ररूपत्वात्तयोरिति । ननु सत्यपि ज्ञानादेर्मोक्षहेतुत्वे दर्शन एव यतिव्यं, तस्यैव मोक्षहेतुत्वात्, यदाह - "भट्टेण चरित्ताओ सुहुयरं दंसणं गहेयवं । सिज्झति चरणरहिया दंसणरहिया न सिज्झति ॥ १ ॥” इति यो मन्यते तं शिक्षयितुं प्रश्नयन्नाह -
higi in! अणगारे किं सिज्झइ बुझइ मुबह परिनिम्बाइ सब्वदुक्खाणमंतं करेड़ १, गोयमा ! नो इणट्ठे समहे । से केणट्टेणं जाब नो अंत करेइ ?, गोयमा ! असंबुडे अणगारे आउयवज्जाओ सत्त कम्मपग| गडीओ सिढिलबंधणबद्धाओ धणियबंधणबद्धाओ पकरेइ हस्सकालठिझ्याओ दीहकालहियाओ पकरेह मंदाणुभावाओ तिब्वाणुभावाओ पकरेह अप्पपएसग्गाओ बहुप्पएसग्गाओ पकरेह आउयं च णं कम्मं सिय | बंधइ सिय नो बंधइ अस्सायावेयणिज्जं च णं कम्मं भुज्जो भुज्जो उवचिणाइ अणाइयं च णं अणवदग्गं दीहमर्द्ध चाउरंत संसारकंतारं अणुपरियह, से एएणद्वेणं गोयमा ! असंबुडे अणगारे णो सिज्झह ५ । संबुडे णं भंते ! अणगारे सिज्झइ ५१, हंता सिज्झह जाव अंत करेह, से केणट्टेणं ?, गोयमा ! संबुडे अणगारे आउ | यवज्ञाओ सत्त कम्मपगडीओ धणियबंघणबद्धाओ सिढिलबंधणवद्धाओ पकरेड़ दीहकालठियाओ हस्सकालट्ठियाओ पकरेइ तिव्वाणुभावाओ मंदाणुभावाओ पकरेइ बहुप्पएसग्गाओ अप्पपपसण्णाओ पकरेह, आउयं च णं कम्मं न बंधह, अस्सायावेयणिज्जं च णं कम्म हो भुजो भुजो उवचिणाइ, अणाइयं च णं १ चारित्राद्धष्टेनापि दर्शनं सुष्ठुतरं गृहीतव्यम् । चरणरहिताः सिध्यन्ति दर्शनरहिता न सिध्यन्ति ॥ १ ॥
For Parts Only
~ 81~
jrary org