SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१४,१५], + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: %*क प्रत सूत्रांक [१४,१५] कर गाथा * कुमारसमानः किन्तु वक्ष्यमाणः, तथा चाह-'जहन्नेणं मुहत्तपुहत्तस्से'त्यादि, पृथक्त्वं द्विप्रभृतिरानवभ्यः, तत्र यज पन्यं मुहपृथक्त्वं तद्वित्रा मुहूर्ताः, यच्चोत्कृष्टं तदष्टौ नव वेति, आहारोऽपि विशेषित एव, तथा चाह-आहारो॥ इत्यादि, 'वेमाणियाणं ठिई भाणियबा' 'ओहिय'त्ति औधिको-सामान्या, सा च पल्योपमादिका त्रयस्त्रिंशत्सागरोपA|मान्ता, तन्त्र जघन्या सौधर्ममाश्रित्य, उत्कृष्टा चानुत्तरविमानानीति, उच्छ्रासप्रमाणं तु जपन्यं जघन्यस्थितिकदेवाना-ठा काश्रित्य इतरत्तत्कृष्टस्थितिकानाश्रित्येत्यर्थः, अत्र गाथा-"जस्स जइ सागराई तस्स ठिई तत्तिएहिं पक्खेहिं । उसासो देवाणं || वाससहस्सेहिं आहारो ॥१॥"त्ति । तदेतायता ग्रन्थेनोक्ता चतुर्विंशतिदण्डकवक्तव्यता, इयं च के चिरसूत्रपुस्तकेषु एवं & ठिई आहारों' इत्यादिनाऽतिदेशवाक्येन दर्शिता, सा चेतो विवरणअन्धादवसेयेति ॥ उक्ता नारकादिधर्मवक्तव्यता, इयं चारम्भपूर्विकेति आरम्भनिरूपणायाह जीवाणं भंते ! किं आयारंभा परारंभा तदुभयारंभा अनारम्भा , गोयमा ! अस्थेगइया जीवा Kआयारंभावि परारंभावि तदुभयारंभावि नो अणारंभा अत्थेगइया जीवा नो आयारंभा नो परारंभा शानो तदुभयारंभा अणारंभा ॥ से केणडेणं भंते ! एवं बुचह-अत्धेगइया जीवा आयारंभावि एवं पडि उच्चारेयब्वं, गोयमा ! जीवा दुविहा पण्णत्ता, तंजहा-संसारसमावनगा य असंसारसमावनगा य, तत्थ णं जे ते असंसारसमावनगा ते णं सिडा, सिहा णं नो आयारंभा जाव अणारम्भा, तत्थ णं जे ते १ यस्य यावन्ति सागरोपमाणि खितिस्तस्य तावद्भिः पौरुच्छासस्त तिभिर्वर्षसहवैः आहारस्तु देवानाम् ॥ 64- दीप 5 अनुक्रम [१९-२१] व्या०६ For P OW ~75
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy