________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१४,१५], + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
%*क
प्रत सूत्रांक [१४,१५]
कर
गाथा
* कुमारसमानः किन्तु वक्ष्यमाणः, तथा चाह-'जहन्नेणं मुहत्तपुहत्तस्से'त्यादि, पृथक्त्वं द्विप्रभृतिरानवभ्यः, तत्र यज
पन्यं मुहपृथक्त्वं तद्वित्रा मुहूर्ताः, यच्चोत्कृष्टं तदष्टौ नव वेति, आहारोऽपि विशेषित एव, तथा चाह-आहारो॥
इत्यादि, 'वेमाणियाणं ठिई भाणियबा' 'ओहिय'त्ति औधिको-सामान्या, सा च पल्योपमादिका त्रयस्त्रिंशत्सागरोपA|मान्ता, तन्त्र जघन्या सौधर्ममाश्रित्य, उत्कृष्टा चानुत्तरविमानानीति, उच्छ्रासप्रमाणं तु जपन्यं जघन्यस्थितिकदेवाना-ठा काश्रित्य इतरत्तत्कृष्टस्थितिकानाश्रित्येत्यर्थः, अत्र गाथा-"जस्स जइ सागराई तस्स ठिई तत्तिएहिं पक्खेहिं । उसासो देवाणं ||
वाससहस्सेहिं आहारो ॥१॥"त्ति । तदेतायता ग्रन्थेनोक्ता चतुर्विंशतिदण्डकवक्तव्यता, इयं च के चिरसूत्रपुस्तकेषु एवं & ठिई आहारों' इत्यादिनाऽतिदेशवाक्येन दर्शिता, सा चेतो विवरणअन्धादवसेयेति ॥ उक्ता नारकादिधर्मवक्तव्यता, इयं चारम्भपूर्विकेति आरम्भनिरूपणायाह
जीवाणं भंते ! किं आयारंभा परारंभा तदुभयारंभा अनारम्भा , गोयमा ! अस्थेगइया जीवा Kआयारंभावि परारंभावि तदुभयारंभावि नो अणारंभा अत्थेगइया जीवा नो आयारंभा नो परारंभा शानो तदुभयारंभा अणारंभा ॥ से केणडेणं भंते ! एवं बुचह-अत्धेगइया जीवा आयारंभावि एवं पडि
उच्चारेयब्वं, गोयमा ! जीवा दुविहा पण्णत्ता, तंजहा-संसारसमावनगा य असंसारसमावनगा य, तत्थ णं जे ते असंसारसमावनगा ते णं सिडा, सिहा णं नो आयारंभा जाव अणारम्भा, तत्थ णं जे ते
१ यस्य यावन्ति सागरोपमाणि खितिस्तस्य तावद्भिः पौरुच्छासस्त तिभिर्वर्षसहवैः आहारस्तु देवानाम् ॥
64-
दीप
5
अनुक्रम [१९-२१]
व्या०६
For P
OW
~75