________________
आगम (०५)
[भाग- ८] “भगवती”- अंगसूत्र-५/१(मूलं वृत्तिः )
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१४,१५], + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [१४,१५]
दिस्थित्या
१
गाथा
व्याख्या-18 पोग्गला अणासाइजमाणे त्यादि, येऽनास्वाधमानाः केवलं रसनेन्द्रियविषयास्ते लोका:, अस्पृश्यमाणानामनन्तभाग- १ शतके
वर्तिन इत्यर्थः, ये त्वस्पृश्यमाणाः केवळ स्पर्शनविषयास्तेऽनन्तगुणा रसनेन्द्रियविषयेभ्यः सकाशादिति, 'तेइंदियचउरि- १उद्देशके अभयदेवी-1 दियाणं नाणतं ठिईए'त्ति, तोदम्-'जहन्नेणं अंतोमुहत्तं सकोसेणं तेइंदियाणं एगूणपन्नास राइंदियाई चरिंदियाणं || || असुरादीया वृधिः
नामाहाराछम्मासा' तथाऽऽहारेऽपि नानात्वं, तत्र च 'तेइंदियाणं भंते । जे पोग्गले आहारत्ताए गेण्हंति' इत्यत आरभ्य तावत्सूत्रं ॥३०॥
॥ वाच्यं यावत् 'अणेगाई च णं भागसहस्साई अणामाइजमाणाई' इत्यादि, इह पद्वीन्द्रियसूत्रापेक्षयाऽनामायमा-दिस १५ णानीत्यतिरिक्तमतो मानास्वम्, एवमल्पबहुत्वसूत्रे परिणामसूत्रे च, चतुरिन्द्रियसूत्रेषु तु परिणामसूत्रे 'चक्विविय-IPI
ताए घाणिदियत्ताए' इत्यधिकमिति नानात्वमिति । पञ्चेन्द्रियतिर्यसूत्रे 'ठिई मणिऊणं'ति जहन्नेणं अंतोमुत्त,8 टाउकोसेणं तिन्नि पलिओचमाईति इत्येतद्रूपां स्थिति भणित्वा 'उस्सासोति उच्छासो विमात्रया वाच्य इति, तथा||
तिर्यपश्चेन्द्रियाणामाहारार्थ प्रति यदुकम्-'उकोसेणं छट्ठभत्सस्स'सि तदेवकुरूत्तरकुरुतिर्यक्षु लभ्यते । मनुष्यसूत्रे यदुक्तम् 'अष्टमभक्तस्येति तद्देवकुर्वादिमिथुनकनरानाश्रित्य समवसेयमिति । 'वाणमंतराण'मित्यादि, वाणमस्तराणां |स्थिती नानात्यम् , 'अवसेसं'प्ति स्थितेरवशेषमायुष्कवर्जमित्यर्थः, प्रागुक्तमाहारादि वस्तु यथा नागकुमाराणां तथा दृश्य, व्यन्तराणां नागकुमाराणां च प्रायः समानधर्मत्वात्, तत्र व्यन्तरांणां स्थितिर्जघन्येन दश वर्षसहस्राणि, पत्कर्षेण तु|| ॥३०॥ पस्योपममिति । 'जोइसिपाणंपी'त्यादि, ज्योतिष्काणामपि स्थितेरवशेष तथैव यथा नागकुमाराणां, तब ज्योतिष्काणां ॥ स्थिप्तिर्जघन्येन पल्योपमाष्टभागः उत्कर्षेण पल्योपमं वर्षलक्षाधिकमिति, नवरम् 'उस्सास'त्ति केवलमुचटासस्तेषां न नाग
-4-
दीप
अनुक्रम [१९-२१]
~74~