SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१४,१५], + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [१४,१५] गाथा या'इत्यादि, प्राग्वञ्च व्याख्येयमिति। एवं 'जाव वणस्सइकाइयाणं'ति, अनेन पृथिवीकायिकसूत्रमिवाप्कायिकादिसूत्राणि समानीत्युक्त, स्थिती पुनर्विशेषोऽत एवाह-नवर 'ठिई वण्णेयव्वा जा जस्स'त्ति, तत्र जपन्या सर्वेषामन्तमुहर्तम् , | उत्कृष्ट खपां सप्त वर्षसहस्राणि तेजसामहोरात्रत्रयं वायूनां त्रीणि वर्षसहस्राणि वनस्पतीनां दशेति, उक्का चेयं पृथिव्यादिट्र क्रमेण-"बावीसाई सहस्सा १ सत्त सहस्साई २ तिनिहोरत्ता ३१वाए तिन्नि सहस्सा ४ दस वाससहस्सिया रुक्खे ५ Kim१॥"ति । 'बेइंदियाणं ठिइ भणिऊण ऊसासो वेमायाए'त्ति वक्तव्य इति शेषः, स्थितिश्च द्वीन्द्रियाणां द्वादश वर्षाणि, द्वीन्द्रियाणामाहारसूत्रे यदुक्तम्-'तस्थ णं जे से आभोगनिव्वत्तिए से णं असंखेनसमइए अंतोमुहुत्तिए वेमायाए आहारट्टे समुप्पज्जा'त्ति, तस्यायमर्थः-असङ्ख्यातसामयिक आहारकालो भवति, स चावसपिण्यादिरूपोऽध्य* स्तीत्यत उच्यते-आन्तमौहूर्तिकः, तत्रापि विमात्रया अन्तर्मुहूत्ते समयासलातत्वस्यासङ्ख्येयभेदत्वादिति । 'बेइंदियाण, दुविहे आहारे पत्ते, लोमहारे पक्खेवाहारे यत्ति, तत्र लोमाहारः खल्वोधतो वर्षादिषु यः पुद्गलप्रवेशः स मूत्रागम्यत इति, प्रक्षेपाहारस्तु कावलिकः, तत्र प्रक्षेपाहारे बहवोऽस्पृष्टा एव शरीरादन्तर्बहिश्च विध्वंसन्ते स्थौल्यसाक्षम्याभ्याम् , अत एवाह-'जे पोग्गले पक्खेवाहारत्ताए गिण्हती'त्यादि 'अणेगाइं च णं भागसहस्साईति असहयेया भागा इत्यर्थः, 'अणासाइजमाणाईति रसनेन्द्रियतः 'अफासाइजमाणाईति स्पर्शनेन्द्रियतः 'कयरे' इत्यादि यत्तदं | तदेवं दृश्यम्-'कयरे कयरेहितो अप्पा वा बहुया चा तुल्ला वा विसेसाहिया वत्ति व्यक्तं च 'सब्वत्थोवा द्वाविंशतिः सहखाणि सप्त सहस्राणि त्रीण्यहोरात्राणि । वायौ त्रीणि सहस्राणि दृक्षे दश वर्षसहस्राणि ॥१॥ Ark दीप अनुक्रम [१९-२१] -ko-ki-0-0- INDunioranorm ~73~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy