________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१४,१५], + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [१४,१५]]
गाथा
व्याख्या- इत्यादि दृश्य, 'निब्याघाएणं छदिसिंति व्याघात आहारस्य लोकान्तनिष्कुटेषु संभवति नान्यत्र, ततो निष्कुटे- १ शतक प्रज्ञप्तिः
१ उद्देशके
-, 'वाघायं अभयदेवीभ्योऽन्यत्र षट्सु दिक्षु, कथं ?-चतसृषु पूर्वादिदिक्षु ऊर्ध्वमधश्च पुद्गलग्रहणं करोति, तस्य स्थापना-
असुरादीपापत्तिा पडुचे'त्ति व्याघातं प्रतीत्य, व्यापातश्च निष्कुटेषु, तत्र च 'सिय तिदिर्सि'ति स्यात्-कदाचित्तिसृषु प. दिक्षु आहारम-1
नामाहाराहणं भवति, कथं ?, यदा पृथिवीकायिकोऽधस्तने उपरितने वा कोणेऽवस्थितः स्यात्तदाऽधस्तादलोकः पूर्वदक्षिणयोश्चा- दिस्थित्या॥ २९॥ लोक इत्येवं तिसृणामलोकेनाऽऽवृतत्वात्तदन्यासु तिसृषु पुद्गलग्रहणम् , एवमुपरितनकोणेऽपि वाच्यं, यदा पुनरध उपरि दिसू १५
चालोको भवति तदा चतसषु [दिक्षु], यदा तु पूर्वादीनां पण्णां दिशामन्यतरस्यामलोको भवति तदा पञ्चस्विति, MI'फासओ कक्खडाईति इह कर्कशादयो रुक्षान्ताः स्पर्शा दृश्याः, 'सेसं तहेव'त्ति शेष-भणितावशेष तथैव यथा । कनारकाणां तथा पृथिवीकायिकानामपि, तवेदम्-"जाई भंते ! लुकखाई आहारेति ताई किं पुढाई अपुहाई, जह
| पहाई किं ओगाढाई अणोगाढाई" इत्यादि । 'नाणतंति नानात्वं भेदः पुनः पृथिवीकायिकानां नारकापेक्षयाऽऽहारं || प्रितीदं यथा 'कहभाग'मित्यादि तत्र 'फासाइंति'त्ति स्पर्श कुर्वन्ति स्पर्शयन्ति-स्पर्शनेन्द्रियेणाहारपुद्गलानां कतिभागं||3||
स्पृशन्तीत्यर्थः, अथवा स्पर्शेनास्वादयन्ति प्राकृतशेल्या फासायंति, स्पर्शेन वाऽऽददति-गृहन्ति उपलभन्त इति 'फासा-MXM काति, इदमुक्तं भवति-यथा रसनेन्द्रियपर्याप्तिपर्याप्तका रसनेन्द्रियद्वारेणाहारमुपभुजाना आस्वादयन्तीति व्यपदिश्यन्ते |||||
एवमेते स्पर्शनेन्द्रियद्वारेणेति, 'सेसं जहा नेरइयाण ति, तच्चैवम्-'पुढविकाइयाणं भंते ! पुवाहारिया पोग्गला परिण
दीप
।
अनुक्रम [१९-२१]
JMEauratonा
~72~