________________
आगम
(०५)
प्रत
सूत्रांक
[१४,१५]
गाथा
दीप
अनुक्रम [१९-२१]
[भाग- ८] “भगवती”- अंगसूत्र - ५ / १ (मूलं + वृत्ति:)
शतक [१], वर्ग [−], अंतर् शतक [ - ], उद्देशक [१], मूलं [ १४, १५], + गाथा
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५], अंगसूत्र- [ ०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
Educator
| सेणं देणाएं दो पलिभोबमाई'ति यदुक्तं तदुत्तरश्रेणिमाश्रित्यावसेयं, यदाह - "दाहिण दिवपलियं दो देसृणुत्तरिहाणं" इति 'मुहुसपुहुत्तस्सप्ति, मुहूर्त्त उक्तलक्षण एव, पृथक्त्वं तु द्विप्रभृतिरानवभ्यः सङ्ख्याविशेषः समये प्रसिद्धः, एवं 'सुवनकुमाराणं ति नागकुमाराणामिव सुपर्णकुमाराणामपि स्थित्यादि वाच्यम्, इदं च कियद्दूरं यावद्वाच्यम् ? | इत्याह-'जाब भणियकुमाराणं'ति यावत्करणाद् विद्युत्कुमारादिपरिग्रहः, एषां चेहायं क्रमोऽवसेयः - असुरा १ नाग २ सुवन्ना ३ विज्जू ४ अग्गी य ५ दीव ६ उदही य ७ । दिसि ८ वाऊ ९ धणियावि य १० दस भैया भवणवासीणं ॥ १ ॥ अथ भवनपतिवक्तव्यताऽनन्तरं दण्डक क्रमादेव पृथिव्यादीनां स्थित्यादि निरूपयन्नाह - 'पुढची 'त्यादि व्यक्तमावनस्पतिसूत्रात्, नवरम्- 'अंतोमुहुत्त न्ति मुहूर्त्तस्यान्तरन्तर्मुहूर्त्त भिन्नमुहूर्त्तमित्यर्थः, 'उक्कोसेणं वाचीसं वाससहस्साई 'ति यदुक्तं तत् खरपृथिवीमाश्रित्यावगन्तव्यं, यदाह - "सैण्हा य १ सुद्ध १२ वालुय १४ मणोसिला १६ सकरा य १८ खरपुढबी २२ । एवं वारस चोइस सोउस अट्ठार बावीसा ॥ १ ॥” इति । 'वेमायाए 'सि विषमा विविधा वा | मात्रा - कालविभागो विमात्रा तया, इदमुक्तं भवति-विषमकाला पृथिवीकायिकानामुच्छासादिक्रिया - इयत्कालादिति न निरूपयितुं शक्यते, 'जहा नेरइयाण' मित्यतिदेशात् खत्तओ असंखेज्जपएसोगाढाई कालओ अन्नयरठियाई
१ दाक्षिणात्यानां सार्द्धपल्यमुतरत्यानां देशोने द्वे ॥ ४ असुराः १ नागाः २ सुपर्णाः ३ विद्युतः ४ अनयश्च ५ द्वीपा ६ उभयश्च ७ दिशः ८ वायवः ९ स्तनिताः १० अपि च भवनवासिनां दश भेदाः ॥ १ ॥ २णा च शुद्धा वालुका मनःशिला शर्करा च खरपृथ्वी एतासां क्रमत एकं द्वादश चतुर्दश षोडशाष्टादश द्वाविंशतिः सहस्राणि ॥
For Pale Only
~71~