________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१४,१५], + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [१४,१५]]
व्याख्या- च मलम् ॥१॥" इति । एवमुदीरणावेदनाऽपवर्तनासंक्रमणनिधत्तनिकाचनानि भाब्यानि, निर्जरा तु पुद्गलानां निर
ना निरन शतके प्रज्ञप्तिः || नुभावीकृतानामात्मप्रदेशेभ्यः सातनं, सा च नियमाञ्चलितस्य कर्मणो नाचलितस्येति, इह सङ्ग्रहणीगाथा-बंधोदये' त्या-3 अभयदेवी- दिर्भावितार्था, केवलमुदयशब्देनोदीरणा गृहीतेति । उक्ता नारकवक्तव्यता, अथ चतुर्विंशतिदण्डकक्रमागतामसुरकुमा- असुरादीया वृत्तिः रवक्तव्यतामाह-'असुरकुमाराण'मित्यादि, तत्रासुरकुमारवक्तव्यता नारकवक्तव्यतावनेया, यतः 'ठिइऊसासाहारे- नामाहारा
दिस्थित्या॥२८॥
|| त्यादिगाथोक्तानि सूत्राणि ४० 'परिणयचिए' इत्यादिगाथागृहीतानि ६ 'भइयचिए इत्यादिगाथागृहीतांनि १८|8|| |'बंधोदये' त्यादिगाथागृहीतानि ८, तदेवं द्विसप्ततिः सूत्राणि नारकप्रकरणोक्तानि त्रयोविंशतावसुरादिप्रकरणेषु समानि,
दिसू०१५ नवरं विशेषोऽयम्-'उकोसेणं साइरेगं सागरोवम मिति यदुक्तं तद्वलिसञ्ज्ञमसुरकुमारराजमाश्चित्योकं, यदाह
चमर १ बलि २ सार महिय'ति, 'सत्तहं थोवाण'ति सप्तानां स्तोकानामुपरीति गम्यते, स्तोकलक्षणं चैवमाच|क्षते-"हहस्स अणवगोलस्स, निरुवकिस्स सुणो। एगे उसासनीसासे, एस पाणुत्ति वुच्चइ ॥१॥ सत्तपाणूणि से |
थोवे, सत्त थोवाणि से लवे । लवाणं सत्तहसरिए, एस मुहुत्ते विधाहिए ॥२॥" इदं जघन्यमुचासादिमानं जघन्य-12 8 स्थितिकानाश्रित्यावगन्तव्यम्, उत्कृष्ट चोत्कृष्टस्थितिकानाश्रित्येति । 'चउत्थभत्तस्स'त्ति चतुर्थभक्तमित्येकोपवासस्य || सज्ञा ततस्तस्योपरि, एकत्र दिने भुक्त्वाऽहोरात्रं चातिक्रम्य तृतीये भुञ्जत इति भावः नागकुमारवक्तव्यतायाम् 'उको
१ चमरबलिनोः सागरमधिकं च ॥ २ हृष्टस्याग्लानस्य निरुपकष्टस्य जन्तोरेक उच्छासनिःश्वासो य एष प्राण इत्युच्यते ॥ १॥ सप्त || प्राणास्ते स्तोकः सप्त खोका अथ लवः । लबानां या सप्तसप्ततिरेष मुहूर्त इति व्याख्यातः।।
RAKAR-98
गाथा
दीप
N॥२८॥
अनुक्रम [१९-२१]
*
~70~