________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१४,१५], + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [१४,१५]
गाथा
कककककक*RS
| अणाघाइजमाणाई अणासाइजमाणाई अफासाइजमाणाई चिर्द्धसमागच्छति, एएसिणं भंते! पोग्गलाणं अणाघाइजमाणाई ३ पुरुछा, गोयमा सव्वस्थोवा पोग्गला अणाधाइज्जमाणा अणासाइजमाणा अर्णतगुणा अफासाइजमाणा अणंतगुणा, तेइंदियार्णधाणिदियजिभिदियफासिदियवेमायाए भुजो २ परिणमंति,चाउरि| दियाण चखिदियघाणिदियजिभिदियफासिंदियत्ताए भुजो भुजो परिणमंति। पंचिंदियतिरिक्खजोणियाणं ठिई भणिऊणं ऊसासो वेमायाए, आहारो अणाभोगनिव्वत्तिए अणुसमयं अविरहिओ, आभोगनिव्वसओ जहनेणं अंतोमुहत्तस्स उक्कोसेणं छहभत्तस्स, सेसं जहा चाउरिदियाणं जाब चलियं कम्मं निजरेंति। एवं मणुस्साणवि, नवरं आभोगनिवत्तिए जहनेणं अंतोमुहत्तं उक्कोसेणं अट्ठमभत्तस्स सोईदियवेमायत्ताए मुजो भुजो परिणमंति सेसं जहा चरिदियाणं, तहेव जाव निज़रेंति । वाणमंतराणं ठिईए नाणत्तं, परिणमंति अवसेसं जहा नागकुमाराणं, एवं जोइसियाणवि, नवरं उस्सासो जहन्नेणं मुहुत्तपुहुत्तस्स उकोसेणवि मुहत्तपुटुत्सस्स, आहारो जहन्नणं दिवसपुहुत्तस्स उक्कोसेणवि दिवसपुत्सस्स सेसं तहेव । बेमाणियाणं ठिई |भाणियब्वा ओहिया, ऊसासो जहन्नेणं मुहत्तपुहुत्तस्स उकोसेणं तेत्तीसाए पक्खाणं, आहारो आभोगनिव्वत्तिओ जहन्नेणं दिवसपुहुत्सस्स उक्कोसेणं तेत्तीसाए वाससहस्साणं, सेसंचलियाइयं तहेव जाव निजरेंति(सू०१५) | 'नेरइयाण मित्यादिळताच नवरं 'जीवाओ किं चलिय'ति जीवप्रदेशेभ्यश्चलित-तेष्वनवस्थानशीलं तदितरत्त्वचलितं तदेव बनाति, यदाह-"कृत्स्नैर्देशैः स्वकदेशस्थ रागादिपरिणतो योग्यम् । बनाति योगहेतोः कर्म स्नेहाक्त इव
दीप
अनुक्रम [१९-२१]
SARERatinine
~69~