SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [६], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [२५७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [२५७] दीप अनुक्रम || एगत दक्वं वेयणं वेयंति [आहच सायमसायं ] आहच सायं, भवणवइवाणमंतरजोइसवेमाणिया एगंतसायं वेदणं वेयंति आहच असायं, पुढविकाइया जाव मणुस्सा वेमायाए वेयणं वेयंति आहच सायमसार्य, से तेणद्वेणं०॥ (सूत्रं २५७)॥ _ 'अन्नउस्थिया'इत्यादि, 'आहच सायं'ति कदाचित्सातां वेदना, कथम् । इति चेदुच्यते-"उववारण व सायं नेरइओ | देवकम्मुणा वावि"। 'आहच असायंति देवा आहननप्रियविप्रयोगादिष्वसाता वेदनां वेदयन्तीति, 'वेमायाए'त्ति दि विविधया मात्रया कदाचित्साप्तां कदाचिदसातामित्यर्थः ॥ जीवाधिकारादेवेदमाह नेरझ्या भंते । जे पोग्गले अत्तमायाए आहारेंति ते किं आयसरीरखेसोगावे पोग्गले अत्तमायाए आहारेंति अणंतरखेत्तोगाडे पोग्गले अत्तमायाए आहारेंति परंपरखेसोगाढे पोग्मले अत्तमायाए आहारैति?, गोयमा ! आयसरीरखेत्तोमा पोग्गले अत्तमायाए आहारेति नो अणंतरखेत्तोगाढे पोग्गले अत्तमायाए आहारैति नो परंपरखेत्तोगाढे, जहा नेरइया तहा जाव वेमाणियाणे दंडओ। (सूनं २५८) केवली णं १-उत्पादे या सात नैरयिकः देवक्रियया, अपिशब्दातीर्थकरजन्मादिदिनेषु वेदयते । २ आगतमपि सूत्रमिदं छद्मस्थानामधोलोकरस दुरधिगमता प्रतिपादिता शाने इति भविष्यति केवलिनामपि तथेत्यधोलोकोपलक्षितभावेन पृच्छा, आहारपुद्गलानां वा सुसूक्ष्मत्वात् प्रश्नः पुनः, नारकाणामवधिविभङ्गवत्त्वे यत्ते न वगच्छन्ति खकमाहारमिति केवलिनमाश्रित्य प्रश्नः, यदा केवलिनां तत्र ज्ञानभावः कथमि-18 ॥न्द्रियाविषयत्वात्तदाहारपुद्गलानानिति शङ्कायां, अन्यद्वा सुधीभिः कारणमूल्यम् । [३२३ -३२६] SARERainintenasana ~584~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy