SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [६], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [२५८-२५९] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [२५८-२५९] भिंते ! आयाणेहिं जाणति पासति ?, गोयमा ! नो तिणढे।से केणटेणं ?, गोयमा! केवली णं पुरच्छिमेणं शतके प्रज्ञप्तिः मियंपि जाणइ अमियंपिजाणइ जाव निब्बुडे दसणे केवलिस्स से तेण?णगाहा-जीवाण सुहं दुक्खं जीचे 5 उद्देशः१० अभयदेवी- जीवति तहेव भवियाय । एगंतदुक्खवेयण अत्तमाया यकेवली ॥१॥ सेवं भंते ! सेवं भंते (सूत्र २५९)॥ एकान्तदु:या वृत्तिः ॥६-१०॥ छ8 सयं समत्तं ॥६॥ खादिआहा रग्रहाकेव॥२८॥ । 'नेरहया ण'मित्यादि, अत्तमायाए'त्ति आत्मना आदाय-गृहीत्वेत्यर्थः 'आयसरीरखेसोगाढ़े'त्ति स्वशरीरक्षेत्रेऽवस्थि- लिनोऽना K|| तानित्यर्थः 'अणंतरखेसोगाढे'त्ति आत्मशरीरावगाहक्षेत्रापेक्षया यदनन्तरं क्षेत्रं तत्रावगाढानित्यर्थः, 'परंपरखेसोगारे'त्ति || दानज्ञानं | आत्मक्षेत्रानन्तरक्षेत्राद्यत्परं क्षेत्रं तनावगाढानित्यर्थः। अत्तमायाए इत्युक्तमत आदानसाधात् 'केवलीण'मित्यादि सूत्र, सू २५७| तत्र च 'आयाणेहिंति इन्द्रियैः।दशमोद्देशकार्थसहाय गाथा-'जीवाणमित्यादि गतार्थः ॥षष्ठशते दशमोद्देशकः॥६-१०॥|| २५८-२५९ प्रतीत्य भेदं किल नालिकेर, षष्ठे शतं मन्मतिदन्तमञ्जि । तथापि विद्वत्सभसच्छिलायां, नियोग्य नीतं स्वपरोपयोगम्॥१॥ गाथा दीप अनुक्रम [३२३३२६] षष्ठं शतं विवरणतः समाप्तम् ॥ 5060580000000000000035568800 अत्र षष्ठ-शतके दशम-उद्देशकः समाप्तः तत् समाप्ते षष्ठं शतकं अपि समाप्तं ॥२८६॥ anditurary.com भाग भगवती-अंगसूत्र- (५/१) मूलं एवं अभयदेवसूरिजी रचिता टीका परिसमाप्ता: मूल संशोधकः सम्पादकश्च पूज्य आनंदसागरसूरीश्वरजी महाराज साहेब 8 | किंचित वैशिष्ट्य समर्पितेन सह पुन: संकलनकर्ता मुनि दीपरत्नसागरजी M.Com., M.Ed., Ph.D. श्रुतमहर्षि] ~585~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy