________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [६], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [२५६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [२५६]
5661
| दिभजना
व्याख्या-15पाणं । भवसिद्धीए णं भंते ! नेरहए २ भवसिद्धीए ?, गोयमा ! भवसिद्धीए सिय नेहए शिव अनेरहए ॥ ६ शतके प्रज्ञप्तिः । नेरइएऽविय सिय भवसिद्धीए सिय अभवसिद्धीए, एवं दंडओ जाव वेमाणियाणं ।। (मत्रं १५६)॥
उद्देश:१० अभयदेवी जीवेणं भंते ! जीवे जीवे जीवे?" इह एकेन जीवशब्देन जीव एव गृखते द्वितीयेन च सन्यमिलतः प्रश्नः, उत्तरंट।
अन्यकृतमु या वृत्तिः१ पुनर्जीवचैतन्ययोः परस्परेणाविनाभूतत्वाज्जीवश्चैतन्यमेव चैतन्यमपि जीव एवेत्येवमर्थमवगन्तव्यं, नारकादिषु पदेषु पुषजीब-12
खाद्यभावः ॥२८५॥ त्वमव्यभिचारि जीवेषु तु नारकादित्वं व्यभिचारीत्यत आह-'जीवे णं भंते ! मेरइए'इत्यादि । जीवाधिकारादेवाह-8
जीवजीवा'जीवति भंते । जीवे जीवे जीवईत्ति, जीवति-प्राणान् धारयति यः स जीवः उत यो जीवः स जीवति इति प्रश्नः |
| पदानिसू उत्तरं तु यो जीवति स तावनियमाजीवः, अजीवस्यायुःकोभावेन जीवनाभावात् , जीवस्तु स्थाजीवति स्थान्न जीवति, २५५-२५६ सिद्धस्य जीवनाभावादिति, नारकादिस्तु नियमाज्जीवति, संसारिणः सर्वस्य प्राणधारणधर्मकत्वात् , जीवतीति पुनः स्थानारकादिः स्यादनारकादिरिति, प्राणधारणस्य सर्वेषां सद्भावादिति॥जीवाधिकारात्तव्रतमेवान्बतीर्थिकवक्तव्यतामाह
अन्नउस्थिया णं भंते ! एषमाइक्खंति जाव परूवेति एवं खलु सवे पाणा भूया जीवा ससा एगंतदुक्खं वेषणं घेयंति, से कहमेयं भंते ! एवं ?, मोयमा ! जन्नं ते अन्नउत्थिया जाव मिच्छं ते एचमाहंसु, अहं पुण|| ॥२८५| गोयमा एवमाइक्खामि जाष परवेमि अत्थेगइया पाणा भूया जीवा सत्ता एगंतहक्लं वेग्रणं बेयंति आहच
सायं, अत्धेगतिया पाणा भूया जीवा सत्ता एगंतसायं वेपणं वेयंति आहच अस्सा बेषणं वेयंति, अत्थेIM गइया पाणा भूया जीवा सत्ता बेमायाए वेयणं वेयंति आहच सायमसायं । सेकेण्डेणं०१, मोयमा ! नरहया|
दीप अनुक्रम [३२१]
SAREauratonintamational
~583~