________________
आगम
(०५)
प्रत
सूत्रांक
[२५५]
दीप
अनुक्रम [३२०]
[भाग- ८] “भगवती”- अंगसूत्र - ५ / १ (मूलं + वृत्ति:)
शतक [६], वर्ग [–], अंतर् शतक [-], उद्देशक [१०], मूलं [२५५]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
वर्ण गंधसमुग्गगं महाय तं अवद्दालेति तं अवदालेत्ता जाव इणामेव कट्टु केवलकप्पं जंबुदीव २ तिहिं | अच्छरानिवाएहिं तिसतखुत्तो अणुपरियट्टित्ता णं हवमागच्छेजा से नूणं गोयमा ! से केवलकप्पे जंबुद्दीवे २ तेहिं घाणपोग्गलेहिं फुडे ?, हंता फुडे, चकिया णं गोयमा ! केति तेसिं घाणपोग्गलाणं कोलट्टियामायमवि जाब उवदंसित्तए ?, णो तिणट्टे समड़े से तेणट्टेणं जाव उवदंसे त्तए | ( सू २५५ ) ॥
'अन्नत्थी' त्यादि, 'नो चक्कियति न शक्नुयात् 'जाव कोलट्ठियमायमवि'त्ति आस्तां बहु बहुतरं वा यावत् कुवलास्थिकमात्रमपि तत्र कुबलास्थिकं बदरकुलकः 'निष्फाव'ति वलः 'कल'त्ति कलायः 'जय'त्ति यूका 'अयन्न' मित्यादिईष्टान्तोपनयः, एवं यथा गन्धपुद्गलानामतिसूक्ष्मत्वेनामूर्त्तकरूपत्वात् कुवास्थिकमात्रादिकं न दर्शयितुं शक्यते एवं सर्वजीवानां सुखस्य दुःखस्य चेति ॥ जीवाधिकारादेवेदमाह
जीवे णं भंते । जीवे २ जीवे १, गोयमा ! जीवे ताव नियमा जीवे जीवेवि नियमा जीवे । जीवे णं भंते । नेरइए नेरइए जीवे ?, गोयमा ! नेरइए ताव नियमा जीवे जीवे पुण सिय नेरइए सिय अनेरहए, जीवे णं भंते! असुरकुमारे असुरकुमारे जीवे ?, गोयमा ! असुरकुमारे ताव नियमा जीवे जीवे पुण सिप असुरकुमारे सिय णो असुरकुमारे, एवं दंडओ भाणियो जाव बेमाणियाणं। जीवति भंते! जीवे जीवे जीवति ?, गोपमा ! जीवति ताव नियमा जीवे जीवे पुण सिय जीवति सिय नो जीवति जीवति भंते! नेरइए २ जीवति ?, गोयमा ! नेरइए ताथ नियमा जीवति २ पुण सिय नेरइए सिय अनेरइए, एवं दंडओ नेयवो जाव वैमाणि
Ja Eucation Interation
For Parts Only
~ 582~