________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [६], वर्ग [-], अंतर्-शतक [-1, उद्देशक [९], मूलं [२५४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
शतके उद्देशः ९ अविशुद्धत
यावृत्तिः१४
२५४]
देवाद्यनव
सू२५४
दीप अनुक्रम [३१९]
व्याख्या
असमोहएणं अप्पाणेणं अविसुद्धलेसं देवं ३ नो इण्डेत्ति सप्तमः । विसुद्धलेसे असमोहएणं विसुद्धलेसं देवं ३, नो प्रज्ञप्तिः । इणढे समडे'त्ति अष्टमः ८ाएतैरष्टभिर्विकल्पैर्न जानाति, तत्र पद्भिर्मिध्यादृष्टित्वात् द्वाभ्यां त्वनुपयुक्तत्वादिति । 'विसुद्धलेसे अभयदेवी-४ समोहएणं अविसुद्धलेसं देवं ३ जाणइ ?, हता जाणइ'इति नवमः९। विसुद्धलेसे संमोहएणं विसुद्धलेसं देवं ३ जाणइ ? हंता
जाणइ'इति दशमः १० । विसुद्धलेसे समोहयासमोहएणं अप्पाणेणं अविसुद्धलेसं देवं ३ जाणइ २१, हंता जाणइत्ति एकादश ११ । 'विसुद्धलेसे समोहयासमोहएणं अप्पाणेणं विसुद्धलेसं देवं ३ जाणइ २'त्ति द्वादश १२ । एभिः पुन-II
| १२८४॥
श्चतुभिर्विकल्पः सम्यग्दृष्टित्वादपयुक्तत्वानुपयुक्तत्वाच्च जानाति, उपयोगानुपयोगपक्षे उपयोगांशस्य सम्यग्ज्ञानहेतुत्वादिति। एतदेवाह-'एवं हेडिल्लेहिं'इत्यादि, वाचनान्तरे तु सर्वमेवेदं साक्षाद् दृश्यत इति ॥ षष्ठशते नवमोदेशकः॥६-९॥ प्रागविशुद्धलेश्यस्य ज्ञानाभाव उक्तः, अथ दशमोद्देशकेऽपि तमेव दर्शयन्निदमाह
अन्नउत्थिया णं भंते । एवमाइक्खंति जाव परुति जावतिया रायगिहे नयरे जीचा एवइयाणं जीवाणं नो चकिया केइ सुहं वा दुहं वा जाव कोलट्ठिगमायमवि निष्फावमायमवि कलममायमवि मासमायमपि | मुग्गमायमवि जूयामायमवि लिक्खामायमपि अभिनिवदृत्ता उवदंसित्तए, से कहमेयं भंते ! एवं ?, गोयमा!
जन्नं ते अन्नउत्थिया एवमाइक्खंति जाव मिच्छं ते एवमासु, अहं पुण गोयमा! एवमाइक्खामि जाव परूचिमि सवलोएवियणं सहजीवाणं णो चकिया कोई मुहं वा तं चेव जाव उवदंसित्तए। सेकेणट्टेणं, गोयमा!! अयन्नं जंबूदीये २ जाव विसेसाहिए परिक्खेवेणं पन्नत्ते, देवे णं महिहीए जाव महाणुभागे एगं महं सविले
॥२८४॥
अत्र षष्ठ-शतके नवम-उद्देशक: समाप्त: अथ षष्ठ-शतके दशम-उद्देशक: आरम्भ:
~581~