________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [९], + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
सू०९
गाथा
व्याख्या- सग्रहण इव कांश्चिद्गृहीतासङ्गयेयभागमात्रान पुद्गलानाहारयन्ति तदन्ये तु पतन्तीति । अन्ये वाचक्षते-ऋजुसूत्रनयदर्शना- शतके
प्रज्ञप्तिः स्वशरीरतया परिणतानामसाधेयभागमाहारयन्ति, ऋजुसूत्रो हि गवादिप्रथमबृहग्रासग्रहण इव गृहीतानां शरीरत्वेना-Dil अभयदेवी-द परिणतानामाहारतां नेच्छति, शरीरतया परिणतानामपि केषाञ्चिदेव विशिष्टाहारकार्यकारिणां तामभ्युपगच्छति, शुद्ध- नारकाणा यावृत्तिः१|| नयत्वात्तस्येति । अन्ये पुनरित्थमभिदधति-'असंखेजइभागमाहारेंति'त्ति शरीरतया परिणमन्ति, शेषास्तु किट्टीभूय मनु॥२२॥
प्याभ्यवहृताहारवन्मलीभवन्ति, न शरीरत्वेन परिणमन्तीत्यर्थः । 'अणंतभागं आसाइंति'त्ति आहारतया गृहीतानामनम्तभागमास्वादयन्ति, तद्रसादीन् रसनादीन्द्रियद्वारेणोपलभन्ते इत्यर्थः । 'सव्वाणि च'त्ति दारं, तत्र सर्वाण्येवाहार-15 द्रव्याण्याहारयन्तीति वाच्यं, वाशब्दः समुच्चये, तच्चैवम्-'नेरइयाणं भंते ! जे पोग्गले आहारत्ताए परिणति ते किं| | सवे आहारेंति णो सवे आहारेंति, गोयमा ! सवे अपरिसेसिए आहारेंति' इह विशिष्टग्रहणगृहीता आहारपरिणामयोग्या एव ग्राह्याः, उज्झितशेषा इत्यर्थः, अन्यथा पूर्वापरस्त्रयोविरोधः स्यात् , इष्टा चैवं व्याख्या, यदाह-"जं जह सुत्ते भणियं तहेव जइ तं वियालणा नत्थि । किं कालियाणुओगो दिवो दिविष्पहाणेहिं ॥१९॥" 'कीस व भुजो २] परिणमंति'त्ति द्वारगाथापदं, तब 'कीसति पदावयवे पदसमुदायोपचारात् 'कीसत्ताए'त्ति हो, किंवतया-किंव-1 भावतया कीदृशतया वा केन प्रकारेण किंस्वरूपतयेत्यर्थः, वाशब्दः समुच्चये, 'भुजो'त्ति भूयो भूयः' पुनः पुनः परि-1 णमन्ति आहारद्रव्याणीति प्रकृतमित्येतदत्र वाच्यं, तच्चैवम्-'नेरइया ण भंते ! जे पोग्गले आहारत्ताए गेण्हंति ते णं
१ सूत्रे ययमा भणितं तत्तथैव यदि विचारणा नास्ति । किं कालिकानुयोगो दृष्टः दृष्टिप्रधानैः । ॥ १॥
REACEAEGACADA
दीप
अनुक्रम [११-१२]
SAREaurato
नैरयिकाणाम 'स्थिति' आदिनाम वर्णनं
~58~