________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१], मूलं [९], + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्राक
क्षणं कारणमाश्रित्य, तत्र च प्रकृत्यशुभानुभाव एव कारणमिति, 'बन्नओ कालनीलाई गंधो दुन्भिगंधाई रसओ तित्त- द्राकडयरसाई फासओ कक्खडगुरुयसीयलुक्खाई' एतानि च प्रायो मिथ्यादृष्टय एवाहारयन्ति, न तु भविष्यत्तीर्थकरादय है इति । अथ तानि यथास्वरूपाण्येव नारका आहारयन्त्यन्यथा वेत्यस्यामाशङ्कायामभिधीयते-तेसिपि पोराणे वनगुणे गंध-13 |गुणे रसगुणे फासगुणे विष्परिणामइत्ता परिपीलइत्ता परिसाडइत्ता परिविद्धसाइत्ता' विपरिणामादयो विनाशार्थत्वेनैBा कार्थी एव ध्वनयः 'अन्ने य अपुचे वनगुणे गंधगुणे रसगुणे फासगुणे उप्पाएत्ता आयसरीरोगाढे पोग्गले सबष्पणयाए & आहारमाहारेति' 'सबप्पणयाए'त्ति सर्वात्मना सर्वैरात्मप्रदेशैरित्यर्थः ३६ । व्याख्यातं सूत्रे सङ्घहगाधायाः 'किं वाऽऽहा
तित्ति पदम् । अथ 'सव्वओ वा' इति व्याख्यायते-तत्र 'सर्वतः सर्वप्रदेशैनैरयिका आहारयन्तीति, वाऽपीति वचनाद
भीक्ष्णमाहारयन्तीत्यपि वाच्यं, तचैवम्-"नेरइयाणं भंते ! सबओ आहारेति सबओ परिणामेंति सबओ ऊससंति सब-IN ईओ नीससंति अभिक्खणं आहारेंति अभिक्खणं परिणामेंति अभिक्खणं ऊससंति अभिक्खणं नीससंति आहच्च आहा
रति ४१, हंता गोयमा ! नेरइया सवओ आहारेंति १२ । 'सबओत्ति सर्वात्मप्रदेशः 'अभिक्खणं'ति अनवरतं पर्याप्तत्वे 18|| सति 'आहचेति कदाचित् न सर्वदा अपर्याप्तकावस्थायामिति ३७ । तथा 'कइभार्ग'ति आहारतयोपात्तपुद्गलानां कतिथं |
भागमाहारयन्ति इति वाच्यं, तच्चैवम्-'नेरइयाणं भंते ! जे पोग्गले आहारत्ताए गिण्हति तेणं तेसि पोग्गलाणं सेया-1 लंसि कइभागमाहारेति ? कइभागं आसायंति, गोयमा ! असंखेजइभागं आहारति अणंतभागं आसाईति' 'सेवालंसित्ति एव्यरकाले, ग्रहणकालोत्तरकालमित्यर्थः, 'असंखेज्जइभागमाहारेति' इत्यत्र केचिट्याचक्षते-गवादिप्रथमबृहद्या- 11
25-049 5
गाथा
दीप
अनुक्रम [११-१२]
%
REaratinine
ONLITam.org
नैरयिकाणाम 'स्थिति' आदिनाम वर्णनं
~57~