SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [९], + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सुत्राक गाथा यानि च तदन्तरवत्तीनि तान्यवगाढसम्बन्धात्परम्परावगाढानीति ३० । 'जाई भंते ! अर्णतरोगाढाई आहारेंति ताई कि १शतके प्रज्ञप्तिः अणूई आहारेंति वायराई आहारेंति ?, गोयमा ! अणूईपि आहारैति बायराईपि आहारेंति' तत्राणुत्वं पादरत्वं चापेक्षिकं १उद्देशक यावत्तिशास तेषामेवाहारयोग्यानां स्कन्धानां प्रदेशवृख्या वृद्धानामवसेयम् ३१ । जाई भंते | अणूईपि आहारेति बायराइपि आहार- नारकाणां ति ताई कि उहृपि आहारेंति ? एवं अहेवि तिरियपि, गोयमा! उहुंपि आहारेंति एवं अहेवि तिरियपि ३२ । जाईस्थित्यादि सू०९ भंते ! उहुंपि आहारेंति अहेवि तिरियपि आहारेति ताई किं आई आहारेंति मझे आहारेंति पज्जवसाणे आहारेंति !, गोयमा ! तिहावि' अयमर्थ:-आभोगनिर्वर्तितस्थाहारस्यान्तमौहर्तिकस्यादिमध्यावसानेषु सर्वत्राहारयन्तीति ३३ । 'जाई है। भंते ! आई मञ्झे अवसाणेवि आहारैति ताई कि सविसए आहारति अविसए आहारति !, गोयमा ! सविसए नो अविसए आहारेंति' तत्र स्वः-स्वकीयो विषयः स्पृष्टावगाढानन्तरावगाढाख्यः स्वविषयस्तस्मिन्नाहारयन्ति ३४ । 'जाई ४ भंते ! सविसए आहारेति ताई किं आणुपुर्वि आहारति अणाणुपुर्वि आहारति !, गोयमा ! आणुपुषिं आहारेंति नो अणाणुपुषि आहारेंति' तत्रानुपूा यथाऽऽसतं, नातिक्रम्य ३५ । 'जाई भते! आणुपुर्वि आहारैति ताई किं तिदिर्सि आहारेंति जाव छद्दिसि आहारेंति ? गोयमा ! नियमा छद्दिसि आहारैति' इह नारकाणां लोकमध्यवर्तित्वेन षण्णामप्यूद्धादिदिशामलोकेनानावृतत्त्वात् षट्स दिश्वाहारग्रहणमस्ति तत उक-नियमात् षडूदिशि, दिक्त्रयादिविकल्पास्तु लोकाMन्तवर्तिपु पृथिवीकायिकादिषु दिशा त्रयस्य द्वयस्य एकस्याश्चालोकेनावरणे भवन्तीति । यद्यपि वर्णतः पचवणांनीत्यामायुक्तं तथापि प्राचुर्येण यद्वर्णगन्धादियुतानि द्रव्याण्याहारयन्ति तद् दर्शयति-'ओसन्नं कारणं पडुच'त्ति बाहुल्यल दीप अनुक्रम [११-१२] ॥२१॥ JMEmiratna | नैरयिकाणाम 'स्थिति' आदिनाम वर्णनं ~56~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy