________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [९], + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
299%
सूत्राक
आहारेति ताई कि एगगुणकालाई आहारेंति जाव दसगुणकालाई आहारेति संखेज्जगुणकालाई असंखेजगुणकालाई अनंतगुणकालाई आहारेंति , गोयमा! एकगुणकालाईपि आहारति जाब अनन्तगुणकालाईपि आहारेंति, एवं जाव सुकिल्लाई १५, एवं गंधओवि . रसओवि १८ । जाइं भावओ फासमंताई ठाणमग्गणं पडुच्च नो एगफासाई आहारैति
नो दुफासाईपि आहारैति नोतिफासाइपि आहारेंति' एकस्पर्शानामसम्भवादन्येषां चाल्पप्रदेशिकतासूक्ष्मपरिणामाभ्यां ग्रहराणायोग्यत्वात् , 'चउफासाईपि आहारेंति जाव अठ्ठफासाइपि आहारैति' बहुप्रदेशिकताबादरपरिणामाभ्यां ग्रहणयोग्यत्वा
दिति, 'विहाणमग्गणं पडच कक्खडाईपि आहारेंति जाव लुक्खाईपि आहारति १९ । जाई फासओ कक्खडाईपि आहारति ताई किं एगगुणकक्खडाई आहारेंति जाव अनन्तगुणकक्खडाईपि आहारेंति ? गोयमा ! एगगुणकक्खडाईपि आहा
रति जाव अणंतगुणकक्खडाईपि आहारेति २०, एवं अवि फासा भाणियबा जाव अणंतगुणलुक्खाईपि आहारैति २७ ॥ *जाई भंते । अणतगुणलुक्लाई आहारेति ताई किं पुट्ठाई आहारति अपुढाई आहारैति?, गोयमा ! पुट्ठाई आहारति नो । का अपुढाई आहारेंति २८' 'पुढाई ति आत्मप्रदेशस्पर्शवन्ति, तत्पुनरात्मप्रदेशस्पर्शनमवगाढक्षेत्राद्वहिरपि भवति अत उच्य
ते-'जाई भंते ! पुढाई आहारेति ताई कि ओगाढाई आहारेंति अणोगाढाई आहारेति ?, गोयमा ! ओगाढाई नो अणोगाढाई 'अवगाढानीति आत्मप्रदेशैः सहकक्षेत्रावगाढानीत्यर्थः २९ । जाई भंते ! ओगाढाई आहारेति ताई कि अणंतरोगाढाई आहारेंति परंपरोगाढाई आहारैति?, गोयमा! अणंतरोगाढाई आहारेंति नो परंपरोगाढाई आहारेति' 'अनस्तरावगाढानीति येषु प्रदेशेष्वात्माऽवगाढस्तेष्वेव याम्यवगाढानि तान्यनन्तरावगाढानि अन्तराऽभावेनायगाढवात् ॥
गाथा
दीप
अनुक्रम [११-१२]
ERICA
नैरयिकाणाम 'स्थिति' आदिनाम वर्णनं
~55~