________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [९], + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
१ज
सुत्राक
गाथा
व्याख्या-18 बत्तिए से णं अणुसमयमविरहिए आहारवे समुष्पजई' 'अणुसमय'ति प्रतिक्षणं सततातितीवधुवेदनीयकर्मोदयत ओज-||६|| १ शतके प्रज्ञप्तिः आहारादिना प्रकारेणेति, 'अविरहिए'त्ति चुकस्खलितन्यायादपि न विरहितः, अथवा प्रदीर्घकालोपभोग्याहारस्य सकृ- अभयदेवी- ग्रहणेऽपि भोगोऽनुसमयं स्थादतो ग्रहणस्यापि सातत्यप्रतिपादनार्थमविरहितमित्याह । 'तस्थ णं जे से आभोगनिवत्तिए से नारकाणां पाहात असंखेजसमइए अंतोमुहत्तिए आहारडे समुप्पज्जइ' असङ्ख्यातसामयिकः पस्योपमादिपरिमाणोऽपि स्यादत आह-||
| स्थित्यादि ॥२०॥ 'अंतोमुहुत्तिए'ति, इवमुक्कं भवति-आहारयामीत्यभिलाप एतेषां गृहीताहारद्रव्यपरिणामतीव्रतरदुःखजननपुरस्सरमन्त
*मुंहान्निवर्तत इति । 'किं वाऽऽहारेति'त्ति, किंवरूपं वा वस्तु नारका आहारयन्ति इति वाच्यं, वाशब्दः समु-10
चये, तत्रेदं प्रश्ननिर्वचनसूत्रम्-'णेरइया णं भंते! किमाहारमाहारेंति ?, गोयमा दङमो अणंतपएसियाई अनन्तप्रदेशवन्ति लापुद्गलद्रव्याणीत्यर्थः, तदन्येषामयोग्यत्वात् , 'खेतमो असंखेजपएसावगाढाई' न्यूनतरप्रदेशावगाढानि हिन सब्रहणमा-IN
योग्यानि, अनन्तप्रदेशावगाढानि तु न भवन्त्येव, सकललोकस्याप्यसङ्ख्येयप्रदेशपरिमाणत्वात् , 'कालयो अण्णतरविद-12 याई' जघन्यमध्यमोत्कृष्टस्थितिकानीत्यर्थः, स्थितिश्चाहारयोग्यस्कन्धपरिणामेनावस्थानमिति 'भावओ वन्नमंताई गंधर्मताई रसमंताई फासमंताई माहारिति । जाई भावओ बन्नमंताई आहारिंति ताई कि एगवन्नाई आहारेति ? जाब किं| पंचवन्नाई आहारेति !, गोयमा ! ठाणमग्गणं पडुच्च एगवन्नाइंपि आहारिति जाव पंचवन्नाईपि आहारिति, विहाणमग्गणं । पडुच्च कालवन्नाइंपि आहारति जाव सुकिलाईपि आहारैति' तत्र 'ठाणमग्गणं पडुच्चत्ति तिष्ठन्त्यस्मिन्निति स्थान-सामान्यं यथैकवर्ण द्विवर्णमित्यादि, 'विहाणमग्गणं पडुच्च'त्ति विधान-विशेषः कालादिरिति । 'जाई पनओ कालवन्नाई
दीप
अनुक्रम [११-१२]
नैरयिकाणाम 'स्थिति' आदिनाम वर्णनं
~54~