SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [९], + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्राक गाथा निरन्तरमेवोच्छासनिःश्वासी दृश्येते, सततत्वं च प्रायोवृत्त्याऽपि स्यादित्यत आह-संतयामेवत्ति सन्ततमेव नैकसमयेऽपि तद्विरहोऽस्तीति भावः, दीर्घत्वं चेह प्राकृतत्वात् , आनमन्तीत्यादेः पुनरुच्चारणं शिष्यवचने आदरोपदर्शनार्थ, गुरुभिराद्रियमाणवचना हि शिष्याः सन्तोषवन्तो भवन्ति, तथा च पौनःपुन्येन प्रश्नश्रवणार्थनिर्णयादिषु घटन्ते लोके चादेयवचना भवन्ति, तथा च भव्योपकारस्तीर्थाभिवृद्धिश्चेति ॥ अथ तेषामेवाहारं प्रभावशाह-णेरड्याण'मित्यादि व्यक्तं, नवरम् 'आहारडि'त्ति आहारमर्थयन्ते-प्रार्थयन्त इत्येवंशीला अर्थो वा-प्रयोजनमेषामस्तीत्यार्थिनः,आहारेण-भोजनेनार्थिन आहारार्थिनः,आहारस्य-भोजनस्य वाऽर्थिन आहाराधिनः, जहा पन्नवणाएति 'आहारडी' इत्येतत्पदप्रभृति यथा प्रज्ञापनायाश्चतुर्थोपाङ्गस्य पढमएत्ति आये 'आहारउद्देसए'त्ति आहारपदस्थाष्टाविंशतितमस्योद्देशकः पदशब्दलोपाच्चाहारोद्देशका तत्र भणितं 'तहा भाणिय'ति तेन प्रकारेण वाच्यमिति। तत्र च नारकाहारवक्तव्यतायां बहूनि द्वाराणि भवन्ति, तत्सङ्ग्रहार्थ, पूर्वोक्तस्थित्युच्ढ़ासलक्षणद्वारद्धयदर्शनपूर्विकां गाथामाह-ठिइगाहा व्याख्या, स्थिति रकाणां वाच्या, उच्चासश्च, तौ चोक्तावेव । तथा 'आहार'त्ति आहारविषयो विधिर्वाच्यः, स चैवम्-‘ोरइयाणं भंते ! आहारठी ?, हंता आहारही अणेरइयाणं भंते ! केवइकालस्स आहारहे समुष्पजइ, “आहारार्थः' आहारप्रयोजनमाहारार्थित्वमित्यर्थः, "गोयमा! णेरइयाणं दुविहे आहारे पन्नत्ते' अभ्यवहारक्रियेत्यर्थः 'तंजहा-आभोगनिवत्तिए य अणाभोगनिबत्तिए य' तत्राभोगः अभिसन्धिस्तेन निर्वर्तितः-कृत आभोगनिर्वर्तितः, आहारयामीतीच्छापूर्वक इत्यर्थः, अनाभोगनिवर्तितस्तु आहारयाK मीति विशिष्टेच्छामन्तरेणापि, प्राट्काले प्रचुरतरप्रश्रवणायभिव्यजयशीतपुद्गलाद्याहारवत् , 'तत्थ गंजे से अणाभोगनि दीप अनुक्रम [११-१२] Alumirary.com | नैरयिकाणाम 'स्थिति' आदिनाम वर्णनं ~53~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy