________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [९], + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
%
ESC
१ शतके उद्देशके नारकाणां स्थित्यादि सू०९
-%
A
A
गाथा
व्याख्या भाणियब्वं । ठिइ उस्सासाहारे किंवाऽऽहारेति ३६ सबओ वावि ३७। कतिभागं ? ३८ सवाणि व ३९ प्रज्ञप्तिः
* कीस व भुखो परिणमंति १ ४०॥१॥ (सू०९) अभयदेवी-मा या वृत्तिः निर्गतमयम्-इष्टफलं कर्म येभ्यस्ते निरयास्तेषु भवा नैरयिका नारकास्तेषां नैरयिकाणां 'भंतेचि भदन्त ! केवइकाल
| ति कियांश्चासौ कालश्चेति कियत्कालस्तं कियत्कालं यावत् 'ठिइत्ति आयुःकर्मवशान्नरकेऽवस्थानं पन्नत्त'त्ति 'प्रज्ञप्ता' प्ररू॥ १९॥
पिता ! भगवद्भिरन्यतीर्थकरैश्चेति प्रश्नः, 'गोयमे त्यादि निर्वचनं व्यक्तमेव, नवरं 'दस बाससहस्साईति प्रथमपृथिवी-|| प्रथमप्रस्तटापेक्षया तेत्तीसं सागरोवमाई ति सप्तमपृधिव्यपेक्षयेति,मध्यमातु जघन्यापेक्षया समयावधिका सामर्थ्यगम्येति॥
अनन्तरं नारकाणां स्थितिरुका, ते चोच्छ्रासादिमन्त इत्युच्छ्रासादिनिरूपणायाह-नेरइयाण'मित्यादि व्यक्तं, नवरं | केवइकालस्सत्ति प्राकृतशैल्या कियत्कालात कियता कालेनेत्यर्थः, 'आणमंति'त्ति आनन्ति 'अन प्राणने' इति धातुपाKठात् मकारस्यागमिकत्वात् , 'पाणमंति'त्ति प्राणन्ति, वाशब्दौ समुच्चयार्थी, एतदेव पदद्वयं क्रमेणार्थतः स्पष्टयन्नाहका'ऊससंति वा नीससंति वत्ति यदेवोक्तमानन्ति तदेवोक्तमुच्छ्रसन्तीति, तथा यदेवोतं प्राणन्ति तदेवोक्त निःश्वसन्ती-||
ति, अथवा आनमन्ति प्राणमन्तीति 'णमु प्रहत्वे' इत्येतस्यानेकार्थत्वेन श्वसनार्थत्वात् , अन्य खाहु:-'आनन्ति वा प्राणन्ति
वा' इत्यनेनाध्यात्मक्रिया परिगृह्यते, 'उच्सन्ति वा निःश्वसन्ति वा' इत्यनेन च बाह्येति । 'जहा ऊसासपए'त्ति, एतस्य का प्रश्नस्य निर्वचनं यथा उच्छासपदे प्रज्ञापनायाः सप्तमपदे तथा वाच्यं, तादम्-'गोयमा ! सययं संतयामेव आणमंति IX|| वा पाणमंति वा ऊससन्ति वा नीससंति वा' इति, तत्र 'सततम्' अनवरतम् , अतिदुःखिता हि ते, अतिदुःखब्याप्तस्य च
दीप
अनुक्रम [११-१२]
॥१९॥
नैरयिकाणाम 'स्थिति' आदिनाम वर्णनं
~52~