________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [८], पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
CASSES
| तथा छेदभेददाहमरणनिर्जरणान्यकर्थािन्यपि व्याख्येयानि, तळ्याख्यानं च प्रतीतमेव, भिन्नार्थता पुनरेपामेव-कुठारादिना लतादिविषय छेदः, तोमरादिना शरीरादिविषयो भेदः, अग्निना. दावा धर्था दिविषयो दाहः, मरणं तु प्राणत्याग:निर्जरा तु अतिपुराणीभवनमिति, 'विगयपक्खस्स'त्ति भिन्नार्थान्यपि सामान्यतो विनाशाभिधायकान्येतानीत्यर्थः, न च X वक्तव्यं-किमेतैश्चलनादिभिरिह निरूपितैः ?, अतत्त्वरूपत्वादेषाम् , अतत्त्वरूपत्वस्यासिद्धत्वात् , तदसिद्धिश्च निश्चयनPilयमतेन वस्तुस्वरूपस्य प्रज्ञापयितुमारब्धत्वात् , तथाहि-व्यवहारनयश्चलितमेव चलितमिति मन्यते, निश्चयस्तु चलदपि
चलितमिति, अत्र च बहुवक्तव्यं तच विशेषावश्यकादिहैवाभिधास्थमानजमालिचरिताद्वाऽबसेयमिति इहाचे प्रश्नोत्त|| रसूत्रद्वये मोक्षतत्त्वं चिन्तितं, मोक्षः पुनर्जीवस्य, जीवाश्च नारकादयश्चतुर्विशतिविधाः, यदाह-"नेरइया १ असुराई १० Dil पुढवाई ५ दियादओ ३ चेव । पंचिंदियतिरिय १ नरा १ वंतर १ जोइसिय १ वेमाणी १ (२४)॥१॥" तत्र नार
कांस्तावत् स्थित्यादिभिश्चिन्तयन्नाहमा नेरइयाणं भंते ! केवइकालं ठिई पन्नत्ता, गोयमा! जहनेणं दस वाससहस्साई उकोसेणं तेत्तीसं साग-10
रोवमाई ठिई पन्नत्ता १ । नेरइयाणं भंते ! केवइकालस्स आणमंति वा पाणमंति वा ऊससंति वा णीस-1 द संति वा, जहा ऊसासपए २। नेरइया णं भंते आहारट्ठी, जहा पन्नवणाए पढमए आहारुदेसए तहा
नैरयिकाः १ असुरादयः १. पृथ्व्यादयः ५ द्वीन्द्रियादयः ३ पञ्चेन्द्रियतिर्यनरौ व्यन्तराज्योतिष्का वैमानिकाः 1 विशेषा, गा-४१४-१२६ पर्यन्तं ।।
ER
अनुक्रम [१०]
h as
%A4%
ख्या
४
amerary.org
~51~