________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [८], पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
शतके १ उद्देशः चलदाये कार्थादिविचारःसूत्रंद
सुत्रांक
च्याख्या-8 विगमः, नियमाणपदे पुनरायुःकर्माभावो विगमः, निर्जीयमाणपदे वशेषकर्माभावो विगमः उक्तः, तदेवमेतानि विगत- प्रज्ञप्तिः ई पक्षस्य प्रतिपादकानीत्युच्यन्ते । एवं च यत्पञ्चमाङ्गादिसूत्रोपन्यासे प्रेरित, यदुत-केनाभिप्रायेणेदं सूत्रमुपन्यस्तमिति, अभयदवा तत् केवलज्ञानोत्पादसर्वकर्मविगमाभिधानरूपसूत्राभिप्रायव्याख्यानेन निर्णीतमिति । एतत्सूत्रसंवादिसिद्धसेनाचार्योंया वृत्तिः१
Mऽप्याह-"उप्पज्जमाणकालं उपाणं विगययं विगच्छेतं । दवियं पण्णवयंतो तिकालविसयं विसेसेइ ॥१॥" इति, 'उत्प॥१८॥ Hधमानकाळ'मित्यनेनाद्यसमयादारभ्योत्पत्त्यन्तसमयं यावदुत्पद्यमानत्वस्येष्टत्वाद्वर्तमानभविष्यकालविषयं द्रव्यमुक्तम्, उ
| स्पन्नमित्यनेन खतीतकालविषयम् , एवं विगतं विगच्छदित्यनेनापीति, ततश्चोत्पद्यमानादि प्रज्ञापयन स भगवान् द्रव्य विशेषयति, कथं १, त्रिकालविषयं यथा भवतीति संवादगाथार्थः । अन्ये तु कर्मेतिपदस्य सूत्रेऽनभिधानाचलनादिपदानि | सामान्येन व्याख्यान्ति, न कर्मापेक्षयैव, स्थाहि-चलमाणे चलिए'त्ति, इह चलनम्-अस्थिरत्वपयोयेण वस्तुन | उत्पादः । वेइज्जमाणे चेहए'त्ति 'ध्येजमान कम्पमानं 'व्येजितं' कम्पितम् , 'एज कम्पने' इति वचनात, जनमपि तद्रूपापेक्षयोरपाद एव । 'उदीरिजमाणे उदीरिए'त्ति, इहोदीरणं स्थिरस्य सतः प्रेरणं, तदपि चलनमेव, 'पहिज्जमाणे पहीणे'त्ति'महीयमाणं' प्रचश्यत् परिपतदित्यर्थः 'महीणं' प्रभ्रष्टं परिपतितमित्यर्थः, इहापि प्रहाणं चलनमेष, चलनादीनां चैकार्थत्वं सर्वेषां गत्यर्थत्वात् । 'उप्पन्नपक्खस्स'त्ति चलत्वादिना पर्यायेणोत्पन्नत्वलक्षणपक्षस्याभिधायकान्येतानीति ।
१ उत्पद्यमानकालमुत्पन्नं विगतं विगच्छत् । द्रव्यं प्रज्ञापयंखिकालविषय विशेषयति ॥ १ ॥
अनुक्रम [१०]
-
॥१८॥
CHAR
-CE%
%
REaratinidin
For P
OW
~50~