________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [८], पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्राक
CA
I|| तस्य च प्रदेशवन्धकर्मणः सत्काना पञ्चहस्वाक्षरोच्चारणकालपरिमाणयाऽसङ्ख्यातसमयया गुणश्रेणीरचनया पूर्वरचितानां 15 | शैलेश्यवस्थाभाविसमुच्छिन्नक्रियध्यानाग्निना प्रथमसमयादारभ्य यावदन्त्यसमयस्तावत्पतिसमय क्रमेणासयेयगुणवृद्धानां |
कर्मपुद्गलानां दहन-दाहः, अनेन च दहनार्थेनेदं पूर्वस्मात्पदाद्भिनार्थ पदं भवति, दाहश्चान्यनान्यथा रूढोऽपीह मोक्षचिन्ताRSधिकारान्मोक्षसाधन उक्तलक्षगकर्मविषय एव ग्राह्य इति । तथा 'ब्रियमाणं मृत मित्येतत्पदमायुःकर्मविषय, यत आयुष्क-15 Kा पुङ्गलानां प्रतिसमय क्षयोमरणम् , अनेन च मरणार्थेन पूर्वपदेभ्यो भिन्नार्थत्वाद्भिन्नार्थ पदं भवति। तथा 'वियमाणं मृत'मित्य-||
नेनायुः कमैंवोक्तं, यतः कमैंव तिष्ठ जीवतीत्युच्यते, कर्मैव च जीवादपगच्छत् वियत इत्युच्यते, तच मरणं सामान्येनोक्तमपि विशिष्टमेवाभ्युपगन्तव्य, यतः संसारवतीनि मरणानि अनेकशोऽनुभूतानि दुःखरूपाणि चेति किं तैः १. इह पुनः पदेऽपुनर्भ-|| वमरणमन्त्यं सर्वकर्मक्षयसहचरितमपवर्गहेतु भूतं विवक्षितमिति । तथा 'बिजमाण मिर्जीर्ण मित्येतत्पदं सर्वकर्माभावPा विषय, यतः सर्वकर्मनिर्जरणं न कदाचिदप्यनुभूतपूर्व जीवेनेति, अतोऽनेन सर्वकर्माभावरूपनिर्जरणार्थेन पूर्वपदेभ्यो ||
भिन्नार्थत्वाद्भिन्नार्थ पदं भवति । अथैतानि पदानि विशेषतो नानार्थान्यपि सन्ति सामान्यतः कस्य पक्षस्याभिधायक- 3
तया प्रवृत्तानीत्यस्यामाशङ्कायामाह-'विगयपक्खस्स'त्ति, विगतं विगमो-वस्तुनोऽवस्थान्तरापेक्षया विनाशा, स एव PI पक्षो-वस्तुधर्मः, तस्य वा पक्ष-परिग्रहो विगतपक्षस्तस्य विगतपक्षस्य वाचकानीति शेषः, विगतत्वं विहाशेषकर्माभावो-12
भिमतो, जीवेन तस्याप्राप्तपूर्वतयाऽत्यन्तमुपादेयत्वात् , तदर्थत्वाच्च पुरुषप्रयासस्येति, एतानि चैवं विगतार्थानि भव-| |न्ति, छिद्यमानपदे हि स्थितिखण्डनं विगम उक्तः, भिद्यमानपदे त्वनुभावभेदो विगमः, दह्यमानपदे .त्वकर्मताभवन
अनुक्रम [१०]
SARACSCR
Hk-cutews-31-
0
~ 49~