________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [८], पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्राक
व्याख्या- || कानीति शेषः, सर्वेषामेषामुत्पादमाश्रित्यैकार्थकारित्वादेकान्तर्मुहूत्तमध्यभावित्वेन तुल्यकालत्वाच्चैकार्थिकत्वमिति भावः, १ शतके प्रज्ञप्तिः
स पुनरुत्पादाख्यः पर्यायो विशिष्टः केवलोत्पाद एव, यतः कर्मचिन्तायां कर्मणः प्रहाणेः फलस्यं केवलज्ञानमोक्षप्राप्ती, उद्देशके अभयदेवी
तत्रैतानि पदानि केवलोत्पादविषयत्वादेकार्थान्युक्तानि, यस्मात् केवलज्ञानपर्यायो जीवेन न कदाचिदपि प्राप्तपूर्वः ॥र चलदायेया वृत्तिः
यस्माच्च प्रधानस्ततस्तदर्थ एव पुरुषप्रयासः, तस्मात्स एव केवलज्ञानोत्पत्तिपर्यायोऽभ्युपगतः, एषां च पदानामेकार्थाना-II काथोदिवि॥१७॥ मपि सतामयमर्थः सामर्थ्यप्रापितक्रमः, बबुत-पूर्व तच्चलति-उदेतीत्यर्थः, उदितं च वेद्यते, अनुभूयत इत्यर्थः तच्च
चारः सूत्रंट द्विधा-स्थितिक्षयादुदयमाप्तमुदीरणया चोदयमुपनीतं, ततश्चानुभवानन्तरं तत् प्रहीयते, दत्तफलत्वाज्जीवादपयातीत्यर्थः ॥ एतच्च टीकाकारमतेन ध्याख्यातम्, अन्ये तु व्याख्यान्ति-स्थितिबन्धाद्यविशेषितसामान्यकर्माश्रयत्वादेकार्थिकान्येतानि केवलोत्पादपक्षस्य च साधकानीति, चत्वारि चलनादीनि पदान्येकार्थिकानीत्युके शेपाण्यनेकाथिकानीति साम
क्विगतमपि सुखावबोधाय साक्षात्प्रतिपादयितुमाह-'छिज्जमाणे इत्यादि, व्यक, नवरं 'णाणट्ठ'त्ति नानार्थानि, ना-1XI नार्थत्वं त्वे-छिद्यमानं छिसमित्येतत्पदं स्थितिबन्धाश्रय, यतः सयोगिकेवली अन्तकाले योगनिरोधं कझुकामो घेदनी|यनामगोत्राख्यानां तिसृणां प्रकृतीनां दीर्घकालस्थितिकानां सर्वापवर्त्तनयाऽऽन्तहितिक स्थितिपरिमाणं करोति । तथा |'भिद्यमानं भिन्न'मित्येतत्पदमनुभागबन्धाश्रयं, तत्र च यस्मिन् काले स्थितिघातं करोति तस्मिन्नेव काले रसधातमपि R ॥१७॥ | करोति, केवलं रसधातः स्थितिखण्डकेभ्यः क्रमप्रवृत्तेभ्योऽनन्तगुणाभ्यधिकः, अतोऽनेन रसघातकरणेन पूर्वस्माभिन्नार्थ | [पदं भवति । तथा 'दह्यमानं दग्ध'मित्येतत्पदं प्रदेशबन्धाश्रयं, प्रदेशबन्धस्त्वनन्तानन्तप्रदेशानां स्कन्धानां कर्मत्वापादनं,
अनुक्रम [१०]
H
~48~