SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [८], पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्राक द गोयमा ! चलमाणे चलिए १ उदीरिजमाणे उदीरिए २ बेइज्जमाणे वेइए ३ पहिजमाणे पहीणे ४ ते एएणं, चित्तारि पया एगट्ठा नाणाघोसा नाणावंजणा उप्पन्नपक्खस्स, छिज्जमाणे छिन्ने भिजमाणे भिन्ने दह-(डज्झ) माणे दहे मिज्जमाणे मडे निजरिजमाणे निजिणे एए थे पंच पया णाणट्ठा नाणाघोसा नाणावंजणा 8 & विगयपक्खस्स (सू०८)॥ | व्यक्त, नवरम् 'एगट्ट'त्ति 'एकार्थानि' अनन्यविषयाणि एकप्रयोजनानि वा 'नाणाघोसत्ति इह घोषा:-उदात्तादयः 'नाणावंजण'त्ति इह व्यञ्जनानि-अक्षराणि उदाहु'त्ति उताहो निपातो विकल्पार्थः 'नाणट्ठति भिन्नाभिधेयानि, इह 8 च चतुर्भशी पदेषु दृष्टा, तत्र कानिचिदेकार्थानि एकव्यञ्जनानि यथा क्षीर क्षीरमित्यादीनि १, तथाऽन्यानि एकार्थानि । नानाध्यञ्जनानि यथा क्षीरं पय इत्यादीनि २, तथाऽन्यान्यनेकार्थान्येकव्यञ्जनानि यथाऽर्कगव्यमाहिषाणि क्षीराणि ३, ४ तथाऽन्यानि नानार्थानि नानाव्यञ्जनानि यथा घटपटल कुटादीनि । तदेवं चतुर्भगीसंभवेऽपि द्वितीयचतुर्थभङ्गको प्रक्षसूत्रे गृहीती, परिदृश्यमाननानाच्यजनता तदन्ययोरसम्भवात्, निर्वचनसूत्रे तु चलनादीनि चत्वारि पदान्याश्रित्य | द्वितीयः, छिद्यमानादीनि तु पञ्च पदान्याश्रित्य चतुर्थ इति । ननु चलनादीनामर्थानां व्यक्तभेदत्वात् कथमाद्यानि च-12 स्वारि पदान्येकार्थानि ! इत्यादबाह-'उप्पन्नपक्खस्स'त्ति उत्पन्नमुत्पादो, भावे क्लीवे तप्रत्ययविधानात् , तस्य पक्ष:परिग्रहोजीकारः 'पक्ष परिग्रहे' इति धातुपाठादिति उत्पन्नपक्षः, इह च षष्ठ्यास्तृतीयार्थवाद उत्पन्नपक्षण-उत्पादाङ्गी-| कारेण-उत्पादाख्यं पर्यायं परिगृह्य एकार्थान्येतान्युच्यन्ते, अथवा 'उत्पन्नपक्षस्य उत्पादाख्यवस्तुविकल्पस्याभिधाय अनुक्रम [१०] CHHAL KUnioranorm ~47~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy