________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [७-R], पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
व्याख्या-1 समय एव पटनिष्पत्तिदृष्टान्तेन निर्जीर्णत्वस्योपपद्यमानत्वादिति, पटदृष्टान्तश्च सर्वपदेषु सभावनिको वाच्यः९॥ तदे
१शतके मज्ञप्तिःबमेतानव प्रश्नान् गौतमेन भगवता भगवान् महावीरः पृष्टः सनुवाच-हंते त्यादि, अथ कस्माद् भगवन्तं गौतमः
| १ उद्देशके अभयदेवी- पृच्छति !, विरचितद्वादशाहतया विदितसकलश्रुतविषयत्वेन निखिलसंशयातीतत्वेन च सर्वज्ञकल्पत्वात्तस्य, आह च- | चलदादिपायात "संखाईए उ भवे साहइ जं वा पुरो उ पुच्छेज्जा । ण य णं अणाइसेसी बियाणई एस छउमत्थो ॥१॥"त्ति, नैवम्'
उक्तगुणत्वेऽपि छमस्थतयाऽनाभोगसम्भवात् , यदाह-"न हि नामानाभोगश्छद्मस्थस्येह कस्यचिन्नास्ति । यस्माग्ज्ञाना-18 ८ वरण ज्ञानावरणप्रकृति कर्म ॥१॥" इति, अथवा जानत एव तस्य प्रश्नः संभवति, स्वकीयबोधसंवादनार्थमज्ञलोक
बोधनार्थं शिष्याणां वा स्ववचसि प्रत्ययोत्पादनार्धं सूत्ररचनाकल्पसंपादनार्थ वेति । तत्र 'हंता गोयमें ति, हन्तेति को
मलामन्त्रणार्थ, दीर्घत्वं च मागधदेशीप्रभवमुभयत्रापि, 'चलमाणे इत्यादेः प्रत्युच्चारणं तु चलदेव चलितमित्यादीनां स्वाC|| नुमतत्वप्रदर्शनार्थम् । वृद्धाः पुनराहुः-हता गोयमा' इत्यत्र 'हन्ते'ति एवमेतदिति अभ्युपगमवचन:, यदनुमतं तत्पदशेनार्थ 'चलमाणे' इत्यादि प्रत्युच्चारितमिति, इहच यावत्करणलभ्यानि पदानि सुप्रतीतान्येव । एवमेतानि नव पदानि
INI१६॥ 8 कर्माधिकृत्य वर्तमानातीतकालसामानाधिकरण्यजिज्ञासया पृष्टानि निर्णीतानि च, अर्थतान्येव चलनादीनि परस्परतः | किंतुल्यार्थानि भिन्नार्थानि वेति पृच्छा निर्णयं च दर्शयितुमाह
एए गं भंते ! नव पया किं एगट्ठा णाणाघोसा नाणावंजणा उदाहु नाणट्ठा नाणाघोसा नाणावंजणा , १ सहयातीतानपि भवान् कथयति यदा परः पृच्छेत् । न चावध्यादिरहितो जानात्येष छन्मस इति गणधरः ॥२॥
•••मुद्रण-दोषात् अत्र मूल-संपादने सूत्र-क्रम '७' द्विवारान् लिखितम् ( इसके पहले सूत्र ७ था, यहाँ फिरसे "सू०७” लिखा है.)
~46~