SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [७-R], पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत ACCCCCA- सूत्रांक Pारुदीरणया उदीरणाप्रथमसमय एवोदीर्यमाणं कर्म पूर्वोक्तपटदृष्टान्तेनोदीरितं भवतीति २ तथा 'वेजमाणे वेडए'-1 त्ति, वेदन-कर्मणो भोगः, अनुभव इत्यर्थः, तच्च वेदनं स्थितिक्षयादुदयप्राप्तस्य कर्मण उदीरणाकरणेन वोदयमुपनीतस्य हैं भवति, तस्य च वेदनाकालस्थासक्येयसमयत्वादाद्यसमये वेद्यमानमेव वेदितं भवतीति ३ तथा 'पहिज्जमाणे पहीणे त्ति, प्रहाणं तु-जीवप्रदेशैः सह संश्लिष्टस्य कर्मणस्तेभ्यः पतनम्, एतदप्यसयसमयपरिमाणमेव, तस्य तु प्रहाणस्यादि४ समये महीयमाणं कर्म महीणं स्यादिति ४ । तथा 'छिजमाणे छिन्नेत्ति, छेदनं तु-कर्मणो दीर्घकालानां स्थितीनां हस्व| ताकरणं, तच्चापवर्त्तनाभिधानेन करणविशेषेण करोति, तदपि च छेदनमसोयसमयमेव, तस्य त्वादिसमये स्थितितस्त|च्छिद्यमानं कर्म छिन्नमिति ५। तथा 'भिजमाणे भिन्नेत्ति भेदस्तु-कर्मणः शुभस्याशुभस्य वा तीबरसस्थापवर्तना| करणेन मन्दताकरणं, मन्दस्य चोद्वर्तनाकरणेन तीव्रताकरणं, सोऽपि चासङ्ख्येयसमय एव, ततश्च तदाद्यसमये रसतो |भिद्यमानं कर्म भिन्नमिति ६ । तथा 'उज्झमाणे दहे'त्ति, दाहस्तु-कर्मदलिकदारूणां ध्यानामिना तद्रूपापनयनमक मत्वजननमित्यर्थः, यथा हि काष्ठस्याग्निना दग्धस्य काष्ठरूपापनयनं भस्मात्मना च भवनं दाहस्तथा कर्मणोऽपीति, तस्याप्यन्तर्मुहूर्तवर्तित्वेनासङ्ग्येयसमयस्यादिसमये दह्यमानं कर्म दग्पमिति । तथा 'मिजमाणे मडे नियमाणमायुःकर्ममृतमिति व्यपदिश्यते, मरणं ह्यायुःपुद्गलानां क्षयः तच्चासत्रेयसमयवर्ति भवति, तस्य च जन्मनः प्रथमसमयादारभ्यावीचिकमरणेनानुक्षणं मरणस्य भावाप्रियमाणं मृतमिति तथा 'निजरिजमाणे निजिषण'त्ति, निर्जीर्यमाणं-नितरामपुनर्भावेन क्षीयमाणं कर्म निर्जीर्ण-क्षीणमिति व्यपदिश्यते, निर्जरणस्यासकोयसमयभावित्वेन तत्प्रथम -%CARXARC अनुक्रम C5545 ~45~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy