________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [७-R], पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
व्याख्या- ध्यत्, निष्फलत्वाद् , उत्पाद्योत्पादनार्था हि क्रियाः भवन्ति, यथा च प्रथमे क्रियाक्षणे नासाचुत्पन्नस्तथोत्तरेष्वपि क्षणेष्व-|
मज्ञप्तिः नुत्पन्न एवासौ प्रामोति, को घुत्तरक्षणक्रियाणामात्मनि रूपविशेषो? येन प्रथमया नोत्पन्नस्तदुत्तराभिस्तूत्पाद्यते, अतः सर्वे-/ अभयदेवी-४
देवानुत्पत्तिप्रसङ्गः, दृष्टा चोत्पत्तिः, अन्त्यतन्तुप्रवेशे पटस्य दर्शनाद् , अतः प्रथमतन्तुप्रवेशकाल एव किश्चिदुत्पन्नं पटस्य, चलदादिया वृत्तिः
यायचोपन न तदुत्तरक्रिययोत्पाद्यते, यदि पुनरुत्पाद्येत तदा तदेकदेशोत्पादन एव क्रियाणां कालानां च क्षयः स्यात्, ॥ १५ ॥ यदि हि तदंशोत्पादननिरपेक्षा अन्याः क्रिया भवन्ति तदोत्तरांशानुकमणं युज्यते नान्यथा, तदेवं यथा पट उत्पद्यमान |
का एवोत्पन्नस्तथैवासल्यातसमयपरिमाणत्वादुदयापलिकाया आदिसमयात्प्रभृति चलदेव कर्म चलितं, कथं , यतो यदि हि |
तत्कर्म चलनाभिमुखीभूतमुदयावलिकाया आदिसमय एव न चलितं स्यात्तदा तस्याद्यस्य चलनसमयस्य पैययं स्यात्, तत्राचलितत्वात्, यथा च तस्मिन् समये न चलितं तथा द्वितीयादिसमयेष्वपि न चलेत्, को हि तेषामात्मनि रूपविशेषो? येन प्रथमसमये न चलितमुत्तरेषु चलतीति, अतः सर्वदेवाचलनप्रसङ्गः, अस्ति चान्त्यसमये चलनं, स्थितेः परिमितत्वेन कर्माभावाभ्युपगमावू , अत आवलिकाकालादिसमय एव किश्चिञ्चलितं, यच्च तस्मिंश्चलितं तच्चोत्तरेषु समयेषु न
चलति, यदि तु तेष्वपि तदेवायं चलनं भवेत्तदा तस्मिन्नेव चलने सर्वेषामदयावलिकाचलनसमयानां क्षयः स्यात्, यदि माहि तत्समयचलननिरपेक्षाण्यन्यसमवचलनानि भवन्ति तदोत्तरचलनानुक्रमणं युज्येत नान्यथा, तदेवं चलदपि तत्कर्म
चलितं भवतीति । तथा 'उदीरिजमाणे उदीरिए'त्ति, उदीरणा नाम उदयप्रासं, चिरेणाऽऽगामिना कालेन यो| दयितव्यं कर्मदलिकं तस्य विशिष्टाध्यवसायलक्षणेन करणेनाकृष्योदये प्रक्षेपणं सा चासक्वे यसमयवर्तिनी तया च पुन-181
CAR)
१५
REaratunvina
G
ualurary.om
..*मुद्रण-दोषात् अत्र मूल-संपादने सूत्र-क्रम '७' द्विवारान् लिखितम् ( इसके पहले सूत्र ७ था, यहाँ फिरसे "सू०७” लिखा है.
~44