SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [६], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [२५३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [२५३]] व्याख्या- अभयदेवीया वृत्तिः ॥२८॥ दीप लोहियपोग्गलसाए, एवं कालगणं जाव सुकिलं, एवं णीलएणं जावं सुकिल्ल, एवं लोहियपोग्गल जाप सुमि- शतके लत्ताए, एवं हालिइएणं ब्राव सुधिलं, तंजहा-एवं एयाए परिवाडीए अंधरसफास. कक्लडफासपोग्गलं त उद्देशः १ मजयफासपीगगलताए २ एवं दो दोगकपलहुय २सीयउसिण २णिहलुक्ख ९, बन्नाइसवस्य परिणामेह, दिवानापुर । आलावगा प दो दो पोग्गले अपरियाइत्ता परियाइत्ता ॥ (सून २५३)॥ | लानादाने पुगल परि'देवे पा'मित्यादि, 'एगवनंति कालायेकवर्णम् 'एकरूपम्' एकविधाकारं स्वशरीरादि, 'इहमए'त्ति प्रज्ञापनपेक्षया ||णामाशक्तिः इहगतान् प्रज्ञापकप्रत्यक्षासन्नक्षेत्रस्थितानित्यर्थः 'तस्थगए'त्ति देवः किल प्रायो देवस्थान एवं वर्तत इति तत्रगतान- सू २५३ देवलोकादिगतान 'अण्णत्वगए'त्ति प्रज्ञापकक्षेत्रादेवस्थानाचापरवस्थितान् , तत्र च खस्थान एवं प्रायो विकुर्वन्ते यतः | कृतोत्तरवैक्रियरूप एवं प्रायोऽन्यत्र गच्छतीति नो इहगतान् पुद्गला पर्यादाय इत्याद्युक्तमिति । 'कालयं पोग्गलं नीलपोग्गलत्ताप'इत्यादी कालनीललोहितहारिद्रशुकुलक्षणानां पञ्चानां वर्णानां दश द्विकसंयोगसूत्राण्यध्येयानि एवं एयाए परिवाडीए गंधरसफास'त्ति इह सुरभिदुरभिलक्षणगन्धद्वयस्यैकमेव, तिक्तकटुकषायाम्लमधुररसलक्षणानां पञ्चानां रसानां दश विकसंयोगसूत्राण्यध्येयानि, अष्टानां च स्पर्शानां चत्वारि सूत्राणि, परस्परविरुद्धेन कर्कशमृदादिना द्वये-४ & नैकैकसूत्रनिष्पादनादिति ॥ देवाधिकारादिदमाह ॥२८३॥ A अविसुद्धले से णं भंते !. देवे असमोहएणं अप्पाणएणं अविमुखलेसं देवं देवि अन्नयरं जाणति पासति ११॥ जो तिणड्डे समढे, एवं अविसुद्धलेसे असमोहएणं अप्पामेणं विसुद्धलेसं देवं ३,२। अविमुम्हलेसे समो-४ अनुक्रम [३१८] ~579~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy