________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [६], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [२५३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [२५३]]
व्याख्या- अभयदेवीया वृत्तिः ॥२८॥
दीप
लोहियपोग्गलसाए, एवं कालगणं जाव सुकिलं, एवं णीलएणं जावं सुकिल्ल, एवं लोहियपोग्गल जाप सुमि- शतके लत्ताए, एवं हालिइएणं ब्राव सुधिलं, तंजहा-एवं एयाए परिवाडीए अंधरसफास. कक्लडफासपोग्गलं
त उद्देशः १ मजयफासपीगगलताए २ एवं दो दोगकपलहुय २सीयउसिण २णिहलुक्ख ९, बन्नाइसवस्य परिणामेह, दिवानापुर । आलावगा प दो दो पोग्गले अपरियाइत्ता परियाइत्ता ॥ (सून २५३)॥
| लानादाने
पुगल परि'देवे पा'मित्यादि, 'एगवनंति कालायेकवर्णम् 'एकरूपम्' एकविधाकारं स्वशरीरादि, 'इहमए'त्ति प्रज्ञापनपेक्षया ||णामाशक्तिः इहगतान् प्रज्ञापकप्रत्यक्षासन्नक्षेत्रस्थितानित्यर्थः 'तस्थगए'त्ति देवः किल प्रायो देवस्थान एवं वर्तत इति तत्रगतान- सू २५३ देवलोकादिगतान 'अण्णत्वगए'त्ति प्रज्ञापकक्षेत्रादेवस्थानाचापरवस्थितान् , तत्र च खस्थान एवं प्रायो विकुर्वन्ते यतः | कृतोत्तरवैक्रियरूप एवं प्रायोऽन्यत्र गच्छतीति नो इहगतान् पुद्गला पर्यादाय इत्याद्युक्तमिति । 'कालयं पोग्गलं नीलपोग्गलत्ताप'इत्यादी कालनीललोहितहारिद्रशुकुलक्षणानां पञ्चानां वर्णानां दश द्विकसंयोगसूत्राण्यध्येयानि एवं एयाए परिवाडीए गंधरसफास'त्ति इह सुरभिदुरभिलक्षणगन्धद्वयस्यैकमेव, तिक्तकटुकषायाम्लमधुररसलक्षणानां पञ्चानां
रसानां दश विकसंयोगसूत्राण्यध्येयानि, अष्टानां च स्पर्शानां चत्वारि सूत्राणि, परस्परविरुद्धेन कर्कशमृदादिना द्वये-४ & नैकैकसूत्रनिष्पादनादिति ॥ देवाधिकारादिदमाह
॥२८३॥ A अविसुद्धले से णं भंते !. देवे असमोहएणं अप्पाणएणं अविमुखलेसं देवं देवि अन्नयरं जाणति पासति ११॥
जो तिणड्डे समढे, एवं अविसुद्धलेसे असमोहएणं अप्पामेणं विसुद्धलेसं देवं ३,२। अविमुम्हलेसे समो-४
अनुक्रम [३१८]
~579~