________________
आगम
(०५)
प्रत
सूत्रांक
[२५१]
दीप
अनुक्रम [३१६]
[भाग- ८] “भगवती”- अंगसूत्र - ५ / १ (मूलं + वृत्ति:)
शतक [६], वर्ग [–], अंतर् शतक [-], उद्देशक [८], मूलं [२५१]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
व्याख्याप्रज्ञप्तिः अभयदेवी
यावृत्तिः १
॥२८२ ॥
मृदुप्रभृतयः स्पर्शवन्तो वा नवनीतादय: 'एवं नेयवा सुभानाम'त्ति एवमिति - द्वीपसमुद्राभिधायकतया नेतव्यानि शुभनामानि पूर्वोक्तानि तथा 'उद्धारो' त्ति द्वीपसमुद्रेषूद्धारो नेतव्यः, स चैवम् — 'दीवसमुद्दा णं भंते ! केवइया उद्धारसमएणं पन्नत्ता ?, गोयमा ! जावइया अड्डाइजाणं उद्धारसागरोवमाणं उद्धारसमया एवइया दीवसमुद्दा उद्धारसमएणं | पन्नत्ता' येनैकैकेन समयेन एकैकं वालाग्रमुद्रियतेऽसाबुद्धारसमयोऽतस्तेन । तथा 'परिणामो 'त्ति परिणामो नेतव्यो द्वीपसमुद्रेषु स चैवम्- 'दीवसमुद्दा णं भंते! किं पुढविपरिणामा आउपरिणामा जीवपरिणामा पोग्गलपरिणामा १, ४ गोयमा ! पुढवीपरिणामावि आउपरिणामावि जीवपरिणामावि पोग्गल परिणामावी' त्यादि । तथा 'सङ्घजीवाणं'ति सर्व जीवानां द्वीपसमुद्रेषूत्पादो नेतव्यः, स चैवम्-- ' दीवसमुद्देसु णं भंते ! सबे पाणा ४ पुढविकाइयत्ताए जाब तस्काइयत्ताए उववन्नपुचा ?, हंता गोयमा ! असई अदुवा अणतखुत्तो 'ति ॥ पष्ठशतेऽष्टमोद्देशकः ॥ ६-७
द्वीपादिषु जीवाः पृथिव्यादित्वेनोत्पन्नपूर्वा इत्यष्टमोदेश के उक्तं, नवमे तूत्पादस्य कर्मबन्धपूर्वकत्वादसावेव प्ररूप्यत इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् -
जीवे णं भंते ! णाणावरणिज्जं कम्मं बंधमाणे कति कम्मप्पगडीओ बंधति ?, गोवमा ! सत्तविहबंध वा अविहबंध वा छविबंधए वा, बंधुद्देसो पनवणाए नेो ॥ ( सू० २५२ ) ॥
'जीवे ण' मित्यादि, 'सत्तविहबंध' आयुरवन्धकाले 'अद्वविध'त्ति आयुर्वन्धकाले 'छविबंध 'ति
Education Internation
अत्र षष्ठं शतके अष्टम उद्देशकः समाप्तः अथ षष्ठं शतके नवम उद्देशक: आरम्भः
For Parks Use Only
६. शतके उद्देशः ८ समुद्राणामु x त्सुतोदका
दि सू २५२
~ 577~
॥२८२||