________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [६], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [२५१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक [२५१]
दीप
पत्थडोदए'त्ति प्रस्तृतोदक समजल इत्यर्थः 'खुभियजले'त्ति वेलावशात् , बेला च महापातालकलशगतवायुक्षोभादिति,
एत्तोआढत्त'मित्यादि, इतः सूत्रादारब्धं तद्यथा जीवाभिगमे तथाऽध्येतन्यं, तच्चेदम्-'जहा णं भंते ! लवणसमुद्दे का उस्सिओदए नो पत्थयोदए खुभियजले नो अखुभियजले तहा गं बाहिरगा समुद्दा किं उस्सिओदगा ४१, गोयमा ।
बाहिरगा समुद्दा नो उस्सिओदगा पत्थडोदगा नो खुभियजला अखुभियजला पुण्णा पुष्णप्पमाणा वोलट्टमाणा बोसट्ट & माणा समभरघडताए चिट्ठति । अस्थि णं भंते ! लवणसमुद्दे वहवे ओराला बलाया संसेयंति संमुच्छंति वासं वासंति !,
हता अस्थि । जहा णं भंते ! लवणे समुद्दे बहवे ओराला ५ तहा णं बाहिरेसुवि समुद्देसु ओराला ५१, नो इणढे समढे ।
से केणडेणं भंते । एवं चुचइ-बाहिरगा णं समुद्दा पुन्ना जाव घडताए चिट्ठति 1, गोयमा ! बाहिरएसु णं समुद्देसु बहवे | & उदगजोणीया जीवा य पोग्गला य उदगत्ताए वकमंति विउक्कमति चयति उबवज्जति' शेष तु लिखितमेवास्ति, व्यक्त
चेदमिति । 'संठाणओ'इत्यादि, एकेन 'विधिना प्रकारेण चक्रवाललक्षणेन विधानं-स्वरूपस्य करणं येषां ते एकविधिविधानाः, विस्तारतोऽनेकविधिविधानाः, कुतः? इत्याह-'दुगुणे'त्यादि, इह यावत्करणादिदंदृश्यम्-'पवित्थरमाणा २ बहुउप्पलपउमकुमुयनलिणसुभगसोगंधियपुंडरीयसमहापुंडरीयसतपत्तसहस्सपत्तकेसरफुल्लोवइया' उत्पलादीनां केशरैः फुल्लैश्चोपपेता इत्यर्थः 'उन्भासमाणवीइय'त्ति,(अवभासमानवीचयः सामान्यवातस्य सर्वत्र भावात् पातालकलशानामन्यत्राभावेऽपि नासंगतिवींचीनां) 'सुभा नाम'त्ति स्वस्तिकश्रीवत्सादीनि 'सुभा रूब'त्ति शुक्लपीतादीनि देवादीनि वा 'मुभा गंध'त्ति सुरभिगन्धभेदाः गन्धषन्तो वा कप्पूरादयः 'सुभा रसत्ति मधुरादयः रसवन्तोवाः शर्करादयः 'सुभा कास'त्ति |
अनुक्रम [३१६]
~576~