SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [६], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [२५०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [२५०] सृतोदका दीप व्याख्या l नामगोयनिहत्ताउया ?" इत्यादिर्दशमः १० तत्र जातिनाम्ना गोत्रेण च सह निधत्तमायुयैस्ते तथा, एवमन्यान्यपि ५, ६ शतके प्रज्ञप्तिः 'जाइनामगोयनिउत्ता'इत्यादिरेकादशः ११ तत्र जातिनाम गोत्रं च नियुक्त यैस्ते तथा, एवमन्यान्यपि ५, 'जीवा णं उद्देशः८ अभयदेवी- भंते ! किं जाइनामगोयनिउत्ताउया इत्यादिदिशः १२, तत्र जातिनाना गोत्रेण च सह नियुक्तमायुयैस्ते तथा, एवम- समुद्राणामु या वृत्तिः१४ न्यान्यपि ५॥ इह च जात्यादिनामगोत्रयोरायुषश्च भवोपग्राहे प्राधान्यख्यापनार्थं यथायोग जीवा विशेषिताः, वाचना|न्तरे चाचा एवाष्टौ दण्डका दृश्यन्त इति । पूर्व जीवाः स्वधर्मतः प्ररूपिताः, अथ लवणसमुद्रं स्वधर्मत एव प्ररूपयन्नाह-13 दिसू २५१ ॥२८॥ | लवणे णं भंते ! समुद्दे किं उस्सिओदए पत्थडोदए खुभियजले अखुभियजले ?, गोयमा ! लवणे णं समुदे || उसिओदए नो पत्थडोदए खुभियजले नो अखुभियजले एत्तो आत्तिं जहा जीवाभिगमे जाव से तेण| गोयमा बाहिरया णं दीवसमुदा पुना पुनप्पमाणा वोलमाणा बोसहमाणा समभरघहत्ताए चिट्ठति है।संठाणओ एगविहिविहाणा वित्धारओ अणेगविहिविहाणा दुगुणादुगुणप्पमाणओ जाव अस्सि तिरियलोए असंखेजा दीवसमुदा सयंभुरमणपज्जवसाणा पन्नत्ता समणाउसो।। दीवसमुद्दा णं भंते ! केवतिया नाम|घे हि पन्नत्ता ?, गोयमा ! जावतिया लोए सुभा नामा सुभा रूवा सुभा गंधा सुभा रसा मुभा फासा एवतिया णं दीवसमुद्दा नामधेजेहिं पन्नत्ता, एवं नेयवा सुभा नामा उद्धारो परिणामो सघजीवा गं । सेवं ॥२८॥ भिंसे ! सेवं भंते ! (सूत्रं २५१)॥६-८॥ छट्ठसयस्स अट्ठमो 'लवणे 'मित्यादि, 'उस्सिओदए'त्ति 'उच्छ्रितोदकः' अर्द्धवृद्धिगतजलः, तद्वृद्धिश्च साधिकषोडशयोजनसहस्राणिsi अनुक्रम [३१५] 6456456-05-5 SARERatunintamarkomal ~575~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy