________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [६], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [२५०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [२५०]
सृतोदका
दीप
व्याख्या
l नामगोयनिहत्ताउया ?" इत्यादिर्दशमः १० तत्र जातिनाम्ना गोत्रेण च सह निधत्तमायुयैस्ते तथा, एवमन्यान्यपि ५, ६ शतके प्रज्ञप्तिः 'जाइनामगोयनिउत्ता'इत्यादिरेकादशः ११ तत्र जातिनाम गोत्रं च नियुक्त यैस्ते तथा, एवमन्यान्यपि ५, 'जीवा णं उद्देशः८ अभयदेवी- भंते ! किं जाइनामगोयनिउत्ताउया इत्यादिदिशः १२, तत्र जातिनाना गोत्रेण च सह नियुक्तमायुयैस्ते तथा, एवम- समुद्राणामु या वृत्तिः१४
न्यान्यपि ५॥ इह च जात्यादिनामगोत्रयोरायुषश्च भवोपग्राहे प्राधान्यख्यापनार्थं यथायोग जीवा विशेषिताः, वाचना|न्तरे चाचा एवाष्टौ दण्डका दृश्यन्त इति । पूर्व जीवाः स्वधर्मतः प्ररूपिताः, अथ लवणसमुद्रं स्वधर्मत एव प्ररूपयन्नाह-13
दिसू २५१ ॥२८॥
| लवणे णं भंते ! समुद्दे किं उस्सिओदए पत्थडोदए खुभियजले अखुभियजले ?, गोयमा ! लवणे णं समुदे || उसिओदए नो पत्थडोदए खुभियजले नो अखुभियजले एत्तो आत्तिं जहा जीवाभिगमे जाव से तेण|
गोयमा बाहिरया णं दीवसमुदा पुना पुनप्पमाणा वोलमाणा बोसहमाणा समभरघहत्ताए चिट्ठति है।संठाणओ एगविहिविहाणा वित्धारओ अणेगविहिविहाणा दुगुणादुगुणप्पमाणओ जाव अस्सि तिरियलोए
असंखेजा दीवसमुदा सयंभुरमणपज्जवसाणा पन्नत्ता समणाउसो।। दीवसमुद्दा णं भंते ! केवतिया नाम|घे हि पन्नत्ता ?, गोयमा ! जावतिया लोए सुभा नामा सुभा रूवा सुभा गंधा सुभा रसा मुभा फासा
एवतिया णं दीवसमुद्दा नामधेजेहिं पन्नत्ता, एवं नेयवा सुभा नामा उद्धारो परिणामो सघजीवा गं । सेवं ॥२८॥ भिंसे ! सेवं भंते ! (सूत्रं २५१)॥६-८॥ छट्ठसयस्स अट्ठमो
'लवणे 'मित्यादि, 'उस्सिओदए'त्ति 'उच्छ्रितोदकः' अर्द्धवृद्धिगतजलः, तद्वृद्धिश्च साधिकषोडशयोजनसहस्राणिsi
अनुक्रम [३१५]
6456456-05-5
SARERatunintamarkomal
~575~