________________
आगम
(०५)
प्रत
सूत्रांक
[२४७
२४८]
+
गाथा:
दीप अनुक्रम
[ ३०३
-३१२]
[भाग- ८] “भगवती”- अंगसूत्र - ५/१ (मूलं + वृत्ति:)
शतक [६], वर्ग [-], अंतर् शतक [ - ], उद्देशक [७], मूलं [ २४७ - २४८ ] + गाथा:
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५], अंगसूत्र- [ ०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १
॥२७७॥
स पल्यः 'खीणे'त्ति वालाग्राकर्षणात्क्षयमुपगत आकृष्टधान्यकोष्ठागारवत्, तथा 'नीरए'त्ति निर्गतरजःकल्पसूक्ष्मतरवालामोऽपकृष्टधान्यरजः कोष्ठागारवत्, तथा 'निम्मले 'त्ति विगतमलकल्पसूक्ष्मतरवालाग्रः प्रमार्जनिकाप्रमृष्टकोष्ठागारवत्, तथा 'निट्ठिय'त्ति अपनेयद्रव्यापनयमाश्रित्य निष्ठां गतः विशिष्टप्रयलप्रमार्जितकोष्ठागारवत्, तथा 'निल्लेव'त्ति अत्यन्तसंश्लेषात्तन्मयतां गतः वालाग्रापहारादपनीतभित्त्यादिगतधान्यलेप कोष्ठागारवत्, अथ कस्मान्निर्लेपः ? इत्यत आह'अवहडे' त्ति निःशेषवालाग्रलेपापहारात् अत एव 'विशुद्धे'त्ति रजोमलकल्पवालाग्रविगमकृतशुद्धत्वापेक्षया लेपकल्पवालाग्रापहरणेन विशेषतः शुद्धो विशुद्धः, एकार्थाश्चैते शब्दाः, व्यावहारिकं चेदमद्धापल्योपमं, इदमेव यदाऽसयेयखण्डी| कृतैकैक वालाप्रभृतपल्याद्वर्षशते २ खण्डशोऽपोद्धारः क्रियते तदा सूक्ष्ममुच्यते, समये समयेऽपोद्धारे तु द्विधैयोद्धारपल्योपमं भवति, तथा तैरेव बालायें स्पृष्टाः प्रदेशास्तेषां प्रतिसमयापोद्धारे यः कालस्तद्व्यावहारिकं क्षेत्रपल्योपमं पुनस्तैरेवासये यखण्डीकृतैः स्पृष्टास्पृष्टानां तथैवापोद्धारे यः कालस्तत्सूक्ष्मं क्षेत्रपल्योपमम् ॥ एवं सागरोपममपि विज्ञेयमिति ॥ कालाधिकारादिदमाह-- 'जंबुद्दीवे ण' मित्यादि, 'उत्तमट्टपत्ता एति उत्तमान् तत्कालापेक्षयोत्कृष्टानर्थान् - आयुष्कादीन् प्राप्ता उत्तमार्थप्राप्ता उत्तमकाष्ठां प्राप्ता वा प्रकृष्टावस्थां गता तस्याम् 'आगारभाव पडोयारे' त्ति आकारस्य आकृतेर्भावा:- पर्यायाः, अथवाऽऽकाराश्च भावाश्च आकारभावास्तेषां प्रत्यवतारः - अवतरणमाविर्भाव आकारभावप्रत्यवतारः 'बहुसमरमणि 'ति बहुसमः - अत्यन्तसमोऽत एव रमणीयो यः स तथा, 'आलिंगपुक्खरे' त्ति मुरजमुखपुढं, लाघवाय सूत्रमतिदिशन्नाह - 'एच' मित्यादि, उत्तरकुरुवक्तव्यता च जीवाभिगमोक्तैवं दृश्या 'मुइंगपुक्खरेइ वा सरतलेइ वा'
काळ-स्वरूपं एवं समु-गणितं
For Parts Only
~ 567~
६ शतके
उद्देशः ७
दिख सू २४८
॥२७७॥
rryp