SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [६], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [२४७-२४८] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [२४७ -२४८] | सरस्तलं सर एव 'करतखेइ वा' करतलं करएवेत्यादीति । एवं भूमिसमताया भूमिभागगततृणमणीनां वर्णपञ्चकस्य सुरभिगन्धस्य मृदुस्पर्शस्य शुभशब्दस्य वाप्यादीनां वाप्याद्यनुगतोत्पातपर्वतादीनामुत्पातपर्वताद्याश्रितानां हंसासनादीनां || लतागृहादीनां शिलापट्टकादीनां च वर्णको वाच्यः, तदन्ते चैतद् दृश्यम्-'तत्थ णं बहवे भारया मणुस्सा मणुस्सीओx य आसयंति सयंति चिट्ठति निसीयंति तुयहूंती'त्यादि । 'तत्थ तत्थे'त्यादि, तत्र तत्र भारतस्य खण्डे खण्डे 'देसे देसे || | खण्डांशे खण्डाशे 'तहिं तहिति देशस्यान्ते २, उद्दालकादयो वृक्षविशेषाः यावत्करणात् 'कयमाला णहमाला'इत्यादि दृश्य, 'कुसविकुसविसुद्ध रुक्खमूल'त्ति कुशा:-दर्भाः विकुशा-बल्वजादयः तृणविशेषास्तैर्विशुद्धानि-तदपेतानि वृक्षमूलानि-तदधोभागा येषां ते तथा, यावत्करणात् 'मूलमंतो कंदमंतो इत्यादि दृश्यम्, 'अणुसजिस्थति 'अनुसक्तवन्तः' पूर्वकालात् कालान्तरमनुवृत्तवन्तः 'पम्हगंध'त्ति पद्मसमगन्धयः 'मियगंध'त्ति मृगमदगन्धयः 'अममत्ति ममकाररहिताः 'तेयतलि'त्ति तेजश्च तलं च रूपं येषामस्ति ते तेजस्तलिनः 'सह'त्ति सहिष्णवः समर्थाः 'सर्णिचारे'त्ति || शनैः-मन्दमुत्सुकत्वाभावाचरन्तीत्येवंशीलाः शनैश्चारिणः ॥ षष्ठशते सप्तमोद्देशकः ॥ ६-७ ॥ गाथा: दीप अनुक्रम [३०३-३१२] KISHESE सप्तमोद्देशके भारतस्य स्वरूपमुक्तमष्टमे तु पृथिवीनां तदुच्यते, तत्र चादिसूत्रम्कह णं भंते ! पुढवीओ पन्नत्ताओ?, गोयमा ! अट्ठ पुडवीओ पण्णत्ताओ, तंजहा-रयणप्पभा जाव इसी१ प्रागाख्याताः पृथ्व्य ईषत्पारभारविकला अत्र तया युता इति विशेषः । अत्र षष्ठ-शतके सप्तम-उद्देशक: समाप्त: अथ षष्ठं-शतके अष्टम-उद्देशक: आरम्भ: ~568~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy