________________
आगम
(०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [६], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [२४७-२४८] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
%
प्रत सूत्रांक
25
[२४७
-२४८]
%ACANCERGa
%
5
न्तं लक्ष्णा लक्ष्णश्लक्ष्णा सैव श्लक्ष्णश्लक्ष्णिका उत्-प्रावल्येन श्लक्ष्णश्लक्षिणका उत्श्लक्ष्णलक्ष्णिका 'इति' उपदर्शने
'वा' समुच्चये, एते च उत्श्लक्ष्णश्लक्ष्णिकादयोऽङ्गुलान्ता दश प्रमाणभेदा यथोत्तरमष्टगुणाः सन्तोऽपि प्रत्येकमनन्तपरमाMणुत्वं न ग्यभिचरन्तीत्यत उक्तम्-'उस्साहसहियाइ 'त्यादि, 'सण्हसहिय'त्ति प्राक्तनप्रमाणापेक्षयाऽष्टगुणत्वाद्
उद्धरेण्यपेक्षया त्वष्टमभागत्वात् श्लक्ष्णश्लक्ष्णिका इत्युच्यते, 'उहुरेणु'त्ति अधिस्तियेक्चलनधर्मोपलभ्यो रेणुः उद्धरेणुः |'तसरेणु'त्ति व्यस्यति-पौरस्त्यादिवायुप्रेरितो गच्छति यो रेणुः स त्रसरेणुः 'रहरेणु'त्ति रथगमनोरखातो रेणू रथरेणुः, वालापलिक्षादयः प्रतीताः रियणि'त्ति हस्तः 'नालिय'त्ति यष्टिविशेषः 'अक्खे'त्ति शकटावयबविशेषः तं तिउण सविसेसं परिरएणति तद् योजनं त्रिगुणं सविशेष, वृत्तपरिधेः किश्चिन्यूनषडूभागादिकत्रिगुणत्वात् , 'से णं एकाहियबेहियतेहिय'त्ति षष्ठीबहुवचनलोपाद् एकाहिकद्व्याहिकच्याहिकानाम् 'उकोस'त्ति उत्कर्षतः सप्तरात्रप्ररूढानां भृतो वालाग्रकोटीनामिति सम्बन्धः, तत्रैकाहिक्यो मुण्डिते शिरसि एकेनाला यावत्यो भवन्तीति, एवं शेषास्वपि भावना कार्या, कथम्भूतः इत्याह-संसृष्टः' आकर्णभृतः संनिचितः प्रचयविशेषान्निविडः, किंबहुना ?, एवं भृतोऽसौ येन 'तेणं'ति
तानि वालामाणि 'नो कुत्थेज'त्ति न कुथ्येयुः प्रचयविशेषाच्छुपिराभावाद्वायोरसम्भवाच्च नासारतां गच्छेयुरित्यर्थः, 3। अत एव 'नो परिविसेज'त्ति न परिविध्वंसेरन-कतिपयपरिशाटमप्यङ्गीकृत्य न विध्वंसं गच्छेयुः, अत एव च 'नो||
पूइत्ताए रखमागच्छेज'त्ति न पूतितया-न पूतिभावं कदाचिदागच्छेयुः 'तओण'ति तेभ्यो वालाग्रेभ्यः 'एगमेग वालग्गं अवहाय'त्ति एकैकं वालाग्रमपनीय कालो मीयत इति शेषः, ततश्च 'जावइएण'मित्यादि, यावता कालेन
गाथा:
दीप
अनुक्रम [३०३-३१२]
PESAKA
काळ-स्वरूपं एवं सम्-गणितं
~566~