________________
आगम
(०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [६], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [२४७-२४८] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[२४७
-२४८]
गाथा:
भूतस्य 'निरुपलिष्टस्य व्याधिना प्राक् साम्प्रतं चानभिभूतस्य 'जन्तोः' मनुष्यादेरेक उच्यासेन सह निःश्वास उच्छासनिः- ६ शतके प्रज्ञप्ति अभयदेवी
श्वासः य इति गम्यते एप प्राण इत्युच्यते ॥ 'सत्ते'त्यादि गाथा, 'सत्त पाणू' इति प्राकृतत्वात् सप्त प्राणा उच्छासनिः- उद्देशः ७ यावृत्तिः
| श्वासा य इति गम्यते स स्तोक इत्युच्यत इति वर्तते, एवं सप्त स्तोका ये स लवः, लवानां सप्तसप्तत्या एषः-अधिकृतो है मुहूर्तो व्याख्यात इति ॥ 'तिन्नि सहस्सा' गाहा अस्या भावार्थोऽयमू-सप्तभिरुच्छासैः स्तोकः स्तोकाश्च लवे सप्त
कारभावा॥२७॥ ट्र ततो लवः सप्तभिर्गुणितो जातकोनपञ्चाशत् , मुहूर्ते च सप्तसप्ततिर्लवा इति सा एकोनपञ्चाशता गुणितेति जातं यथोक्तं
त्यवतारश्च
सू२४८ * मानमिति । एताव ताव गणियस्स विसए'त्ति एतावान्-शीर्षप्रहेलिकाप्रमेयराशिपरिमाणः तावदिति क्रमार्थः गणितविसापयो-गणितगोचरः गणितप्रमेय इत्यर्थः । 'ओवमिय'त्ति उपमया निवृत्तमौपमिकं उपमामन्तरेण यत् कालप्रमाणमनति-
शयिना ग्रहीतुं न शक्यते तदोपमिकमिति भावः ॥ अथ पत्योपमादिप्ररूपणाय परमाण्वादिस्वरूपमभिधिरसुराह-'सत्येणे त्यादि, छेत्तुमिति खदादिना द्विधा क 'भे' सूच्यादिना सच्छिद्रं कर्नु 'या' विकल्पे किलेति लक्षणमेवास्येदम-|| | भिधीयते न पुनस्तं कोऽपि छेत्तं मेन वाऽऽरभत इत्यर्थसंसूचनार्थः, 'सिद्ध'त्ति ज्ञानसिद्धाः केवलिन इत्यर्थः न तु सिद्धाः| सिद्धिंगतास्तेषां वदनस्थासम्भवादिति, 'आदि' प्रथम 'प्रमाणानां वक्ष्यमाणोत्श्लक्ष्णश्लक्ष्णिकादीनामिति, यद्यपि च | नैश्चयिकपरमाणोरपीदमेव लक्षणं तथाऽपीह प्रमाणाधिकाराव्यावहारिकपरमाणुलक्षणमिदमवसेयम् ॥ अथ प्रमाणान्तर
॥२७६॥ लक्षणमाह-'अर्णताण'मित्यादि, 'अनन्तानां व्यावहारिकपरमाणुपुद्गलानां समुदयाः-व्यादिसमुदयास्तेषां समितयोमीलनानि तासां समागमः-परिणामवशादेकीभवनं समुदयसमितिसमागमस्तेन या परिमाणमात्रेति गम्यते, सा एकाऽत्य
दीप
अनुक्रम [३०३-३१२]
sures
काळ-स्वरूपं एवं सम्-गणितं
~565