SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [६], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [२४७-२४८] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: * प्रत सूत्रांक [२४७ 45% -२४८] - - गाथा: वाससहस्साई कालो दूसमा ५ एकवीसं वाससहस्साई कालो दूसमदूसमा ६ । पुणरवि ओसप्पिणीए 8/ | एकवीसं वाससहस्साई कालो दूसमदूसमा १ एकवीसं वाससहस्साई जाव चत्तारि सागरोवमकोडाकोडीओ कालोसुसमसुसमा,दस सागरोवमकोडाकोडीओ कालो ओसप्पिणी दस सागरोचमकोडाकोडीओ कालो उस्सप्पिणीवीसं सागरोवमकोडाकोडीओ कालो ओसपिणी य उस्सप्पिणी य॥(सूत्रं २४७)जंबूद्दीवे णं भंते ! &ादीवे इमीसे ओसप्पिणीए सुसमसुसमाए समाए उत्तमट्टपत्ताए भरहस्स वासस्स केरिसए आगारभावपडो-|| यारे होत्था ?, गोयमा! बहुसमरमणिजे भूमिभागे होत्था, से जहानामए-आलिंगपुक्खरेति वा एवं उत्सरकुरुवत्तवया नेयवा जाव आसपंति सयंति, तीसेणं समाए भारहे वासे तत्थर देसे २ तहिं २ बहवे ओराला कुद्दाला जोव कुसविकुसविसुद्धरुक्खमूला जाव छविहा मगुस्सा अणुस जित्था पण्णत्ता, तं०-पम्हगंधा १ मियगंधा २ अममा ३ तेयली ४ सिहासणिं ५ चारि । सेवं भंते ! सेवं भंते ! (सूत्रं २४८)॥६-७॥ 'ऊसासद्धावियाहिय'त्ति उच्छ्रासाद्धा इति उच्छासप्रमितकालविशेषाः 'व्याख्याता' उक्ता भगवद्भिरिति, अत्रोत्तरम्'असंखेज्जेत्यादि, असञ्जयातानां समयानां सम्बन्धिनो ये समुदाया-वृन्दानि तेषां या समितयो-मीलनानि तासां नया समागमः-संयोगः समुदायसमितिसमागमस्तेन यत्कालमानं भवतीति गम्यते सैकाऽऽवलिकेति प्रोच्यते, 'संखेजा आव लिय'ति किल षट्रपञ्चाशदधिकशतद्वयेनावलिकानां क्षुल्लकभवग्रहणं भवति, तानि च सप्तदश सातिरेकाणि उच्छासनिःश्वास& काले, एवं च सङ्ख्याता आवलिका उच्छासकालो भवति ॥'हट्ठस्से त्यादि, हृष्टस्य'तुष्टस्य 'अनवकल्पस्य' जरसाऽनभि - ---- दीप अनुक्रम [३०३-३१२] काळ-स्वरूपं एवं सम्-गणितं ~564~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy