________________
आगम
(०५)
प्रत
सूत्रांक
[२४७
२४८]
+
गाथा:
दीप अनुक्रम [ ३०३
-३१२]
[भाग- ८] “भगवती”- अंगसूत्र - ५/१ (मूलं + वृत्ति:)
शतक [६], वर्ग [-], अंतर् शतक [ - ], उद्देशक [७], मूलं [ २४७ - २४८ ] + गाथा:
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५], अंगसूत्र- [ ०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः १
॥२७५॥
सा एगा उहरेणू अट्ट उहुरेणूओ सा एगा तसरेणू अट्ठ तसरेणूओ सा एगा रहरेणू अह रहरेणूओ से एगे देवकुरुउत्तरकुरुगाणं मणूसाणं वालग्गे एवं हरिवासरम्म गहेमवएरन्नवयाणं पुत्रविदेहाणं मणूसाणं अट्ठ वालग्गा सा एगा लिक्खा अट्ठ लिक्खाओ सा एगा ज्या अट्ठ ज्याओ से एगे जबमज्झे अट्ठ जवमज्झाओ से एगे अंगुले, एएणं अंगुलपमाणेणं छ अंगुलाणि पादो वारस अंगुलाई विहस्थी चउद्दीसं अंगुलाई रयणी अडयालीसं अंगुलाई कुच्छी छन्नउति अंगुलाणि से एगे दंडेति वा घणूति वा जूति वा नालियाति वा अवेति वा मुसलेति वा, एएणं धणुप्पमाणेणं दो धणुसहस्साई गाउयं चत्तारि गाडघाई जोयणं, एएणं जोयणप्पमाणेण जे पल्ले जोयणं आयामविक्खंभेणं जोयणं उहूं उच्चतेणं तं तिडणं सविसेसं परिरएणं, से णं | एगाहियवयाहियतेयाहिय उक्कोस सत्तरत्तप्परूढाणं संमट्टे संमिचिए भरिए वालग्गकोडीणं [ते], से णं वालग्गे नो अग्गी दहेजा नो बाऊ हरेजा नो कुत्थेजा नो परिविद्वंसेजा नो प्रतित्ताए हवमागच्छेजा, ततोर्ण वास|सए २ एगमेगं बालगं अवहाय जावतिएणं कालेणं से पल्ले खीणे नीरए निम्मले निट्टिए निल्लेवे अवहडे विसुद्धे भवति, से तं पलिओदमे । गाहा-एएसिं पलाणं कोडाकोडी हवेज दसगुणिया । तं सागरोवमस्स उ एकस्स भवे परिमाणं ॥ १ ॥ एएणं सागरोवमपमाणेणं चत्तारि सागरोवमकोडाकोडीओ कालो |सुसम सुसमा १ तिन्नि सागरो वमकोडाकोडीओ कालो सुसमा २ दो सागरोवमकोटाकोडीओ कालो सुसम दूसमा ३ एगा सागरोयमकोडाकोडी बापालीसाए वाससहस्सेहिं ऊणिया कालो दूसमसुसमा ४ एकवीसं
Eaton Internation
काळ-स्वरूपं एवं समु-गणितं
For Parts Use One
~ 563~
६ शतक
उद्देशः ७ कालस्वरूपं सू २४७
॥२७५॥