SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [२४६] दीप अनुक्रम [३०२] [भाग- ८] “भगवती”- अंगसूत्र - ५ / १ (मूलं + वृत्ति:) शतक [६], वर्ग [–], अंतर् शतक [ - ], उद्देशक [७], मूलं [ २४६] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥२७४॥ 'अह भंते' इत्यादि, 'साली 'ति कलमादीनां 'वीहीणं'ति सामान्यतः 'जवजवाणं' ति यवविशेषाणाम् 'एतेसिण'मित्यादि, उत्क्तत्वेन प्रत्यक्षाणां, 'कोहाउत्ताण'त्ति कोष्ठे-कुशूले आगुप्तानि तत्प्रक्षेपणेन संरक्षणेन संरक्षितानि कोष्ठागुप्तानि तेषां 'पल्लाउन्ताणं'ति इह पल्यो - वंशादिमयो धान्याधारविशेषः 'मंचा उत्ताणं माला उत्ताण मित्यत्र मञ्चमालयोर्भेद:“अकुड्डे होइ मंचो मालो य घरोवरिं होति” [अभित्तिको मञ्च मालश्च गृहोपरि भवति ] 'ओलित्ताणं' ति द्वारदेशे पिधानेन | सह गोमयादिनाऽवलिप्तानां 'लित्ताणं' ति सर्वतो गोमयादिनैव लिप्तानां 'पिहियाणंति स्थगितानां तथाविधाच्छादनेन 'मुद्दियाणं'ति मृत्तिकादिमुद्रावतां 'लंडियाणं ति रेखादिकृत लान्छनानां, 'जोणि'ति अङ्कुरोत्पत्तिहेतुः 'तेण परं'ति | ततः परं 'पमिलाय'त्ति प्रम्लायति वर्णादिना हीयते 'पविद्धंसद'ति क्षीयते, एवं च बीजमबीजं च भवति-उप्तमपि नाङ्कुरमुत्पादयति, किंमुक्तं भवति ? - 'तेण परं जोणीवोच्छेए पण्णत्ते'ति । 'कलाय'त्ति कलाया वृत्तचनका इत्यन्ये 'मसूर'त्ति भिलङ्गाः चनकिका इत्यन्ये 'निष्फाव'त्ति बल्लाः 'कुलत्थ'त्ति चवलिकाकाराः चिपिटिका भवन्ति 'आलिस| दग'त्ति ववलकप्रकाराः चवलका एवान्ये 'सईण'त्ति तुवरी 'पलिमंथग'त्ति वृत्तचनकाः कालचनका इत्यन्ये 'अयसि त्ति भङ्गी 'कुसुंभग'ति लट्टा 'वरग'ति वरहो, रालग'त्ति विशेषः 'कोदूसग'ति कोद्रवविशेषः 'सण'त्ति त्वमधाननालो धान्यविशेषः 'सरिसव'त्ति सिद्धार्थकाः 'मूलगयीय'त्ति मूलकबीजानि शाकविशेषवीजानीत्यर्थः ॥ अनन्तरं स्थितिरुक्ताऽतः स्थितेरेव विशेषाणां मुहूर्तादीनां स्वरूपाभिधानार्थमाह एगमेगस्स णं भंते! मुत्तस्स केवतिया ऊसासद्धा वियाहिया ?, गोयमा ! असंखेज्जाणं समयाणं समुद Education Internationa काळ-स्वरूपं एवं समु-गणितं For Pass Use Only ~ 561~ ६ शतके उद्देशः ७ धान्ययोनिकालः सू २४६काल प्ररूपणा सू० २४७ ॥ २७४॥
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy